स्वधा स्तोत्र | Swadha stotram |



स्वधा स्तोत्र

स्वधा स्तोत्र


नारद उवाच

स्वाधापूजा विधानं  ध्यानं स्तोत्रं महामुने |

श्रोतुमिच्छामि यत्नेन वद वेदविदां वर ||  ||


नारायण उवाच

ध्यानं  स्तवनं ब्रह्मन् वेदोक्तं सर्वमंगलम् |

सर्वं जानासि  कथं ज्ञातुमिच्छसि वृद्धये ||  ||


शरत्कृष्ण त्रयोदश्यां मघायां श्राद्धवासरे |

स्वधां संपूज्य यत्नेन ततः श्राद्धं समाचरेत् ||  ||


स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यात् अहं मतिः |

 भवेत् फलपाक् सत्यं श्राद्धस्य तर्पणस्य  ||  ||


ब्रह्मणो मानसीं कन्यां शश्वत् सुस्थिर यौवनाम् |

पूज्या वै पितृदेवानां श्राद्धानां फलदां भजे ||  ||


इति ध्यात्वा शिलायां वा ह्यथवा मंगले घटे |

दद्यात् पाद्यादिकं तस्मै मूलेनेति श्रुतौ श्रुतम् ||  ||


 ह्रीं श्रीं क्लिं स्वधादेव्यै स्वाहेति  महामुने |

समुच्चार्य  संपूज्य स्तुत्वा तां प्रणमेद् द्विजः ||  ||


स्तोत्रं श्रुणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद |

सर्ववांछाप्रदं नृणां ब्रह्मणा यत्कृतं पुरा ||  ||


श्री नारायण उवाच

स्वधोच्चारण मात्रेण तीर्थस्नायी भवेन्नरः |

मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ||  ||


स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् |

श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य  || १० ||


श्राद्धकाले स्वधास्तोत्रं यः श्रृणोति समाहितः |

 लभेत् श्राद्धसंभूतं फलमेव  संशयः || ११ ||


स्वधा स्वधा स्वधे त्येवं त्रिसंध्यं यः पठेन्नरः |

प्रियां विनीतां  लभेत् साध्वीं पुत्र गुणान्विताम्  || १२ ||


पितृणां प्राणतुल्या त्वं द्विजजीवनरूपिणी |

श्राद्धाधिष्ठातृदेवी  श्राद्धादीनां फलप्रदां || १३ ||


नित्यां त्वं सत्यरुपासि पुण्यरूपासि सुव्रते |

आविर्भाव तिरोभावौ सृष्टो  प्रलये तव || १४ ||


 स्वस्ति  नमः स्वाहा स्वधा त्वं दक्षिणा तथा |

निरुपिताः चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः || १५ ||


कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः |

ईत्येवमुक्त्वा  ब्रह्मा ब्रह्मलोके स्वसंसदि || १६ ||


तस्थौ  सहसा सद्यः स्वधा साऽविर्बभूव  |

तदा पितृभ्यः प्रददौ तामेव कमलाननाम् || १७ ||


तां संप्राप्य ययुस्ते  पितरश्च प्रहर्षिताः |

स्वधास्तोत्रमिदं पुण्यं यः श्रृणोति समाहितः |

 स्नातः सर्वतीर्थेषु वांछितं फलमाप्नुयात् ||


|| स्वधा स्तोत्रम सम्पूर्णं ||

स्वधा स्तोत्र | Swadha stotram | स्वधा स्तोत्र | Swadha stotram | Reviewed by Bijal Purohit on 5:17 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.