अभया अपराजिता विद्या | Abhaya Aparajita Stotram |

 

अभया अपराजिता विद्या

अभया अपराजिता विद्या


इसका पाठ करने से कभी पराजय नहीं होगा

शत्रु पर विजय प्राप्त करने की विद्या

संकट निवारण प्रयोग

विद्या-धन-बुद्धिदाता


अथातः संप्रवक्ष्यामि अभयामपराजितम् |

या शक्तिर्मामकी वत्स रजोगुणमयी ततः ||

सर्वशक्तिमयी साक्षात् सर्वमन्त्रमयी तथा |

या स्मृता पूजिता जप्त्वा न्यस्ता कर्मणि योजिता |

सर्वकामदुधा वत्स श्रुणु चैतां ब्रवीमि ते ||


माला मंत्र

नमस्ते त्वभयेअनवद्येअनघेअजितेअसितेअमृतेअपराजिते

पठति सिद्धेस्मरति विद्येवराननेध्रुवेअरुन्धतिसावित्रिउमे

गायत्रिजातवेदसेमानस्तोकेसरस्वतिधरणिधारणीसौदामिनि,

दितेवनितेगौरीगान्धारिमातङ्गीकृष्णयशोदेसत्यवादिनि,

कालिकपालिनीरौद्रेसर्वोपचयकरस्थलगतंजलगतंअन्तरिक्षगतं

मां रक्ष रक्ष सर्वभूतोपद्रवेभ्यः स्वाहा ||

इत्येषां कथितां विद्यां अभयाऽपराजिताम् ||


|| ध्यानम् ||

हृदये विन्यसेच्चैनां ध्यायेद्देवीं चतुर्भुजाम् |

रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् ||

पाशांकुशाभयवरैरलङ्कृत चतुर्भुजाम् |

साधकेभ्यः प्रयच्छन्ति रत्नस्वर्णादिकामपि ||


|| फलश्रुतिः ||

एतस्या स्मृतिमात्रेण भयं क्वापि  जायते |

नोपसर्गो रोगांश्च व्याधों नापि तस्कराः ||


राजानोपसर्गाश्च द्विपा नापि शत्रवः |

यक्षराक्षसवैताला शाकिन्यो ग्रहाः ||


नाग्नेर्भयं वाता नान्न समुद्रा वै विषात् |

कार्मणे वा शत्रुकृतं वशीकरणमेव ||


उच्चाटनं स्तम्भनं वा विद्वेषणमथापि वा |

किञ्चित प्रभवे तत्र त्रयं चैषा वर्तते मया ||


पठेत वा यदि वै रात्रौ पुस्तके वा मुखेऽथवा |

हृदि वा द्वारदेशे वा वर्तते निर्भयः पुमान ||


नातः परतरं किञ्चित वशीकरणमुत्तमम |

रक्षणं पावनं वापि नात्र कार्या विचारणा ||


प्रातः कुमारिका पूज्या वाद्यैराभरणैरपि |

उभयं वाचनीयास्तास्ततप्रीता प्रीतये तु सा ||

सुदर्शनवेदे चास्या पौरश्चरणि को विधिः ||


|| इति अभया अपराजिता विद्या सम्पूर्णा ||

अभया अपराजिता विद्या | Abhaya Aparajita Stotram | अभया अपराजिता विद्या | Abhaya Aparajita Stotram | Reviewed by Bijal Purohit on 10:13 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.