गायत्री कवच | Gayatri Kavach |

 

गायत्री कवच

गायत्री कवच

अस्य श्रीगायत्रीकवचस्तोत्रमंत्रस्य ब्रह्म - विष्णु -

महेश्वरा ऋषयःऋग् -

यजुः - साम अथर्वाणि छन्दांसिपरब्रह्मस्वरुपिणी गायत्री देवता,

तद् बीजम्भर्गः शक्तिः धियःg

किलकम्मोक्षार्थे जपे विनियोगः |


 तत्सवितुर्बह्मात्मने हृदयाय नमः |

 वरेण्यं विष्ण्वात्मने शिरसे स्वाहा |

 भर्गो देवस्य रुद्रात्मने शिखायै वैाषट् |

 धीमहि ईश्वरात्मने कवचाय हुम् |


चतुर्भिहृदयं प्रोक्तं त्रिभिर्वर्णैः शिरः स्मृतम् |

चतुर्भिः स्याच्छिरवा पश्चात् त्रिभिस्तु कवचं स्मृतम् ||

चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् ||


मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुरवैस्त्रीक्षणैर 

युक्तामिन्दुकला - निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् |

गायत्रीं वरदा - भयांकुशकशाः शुभ्रं कपालं गुणम्

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ||


|| अथ कवचं ||

गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे |

ब्रह्मसंध्या तु मे पश्चादुत्तरस्यां सरस्वती ||  ||


पार्वती मे दिशं रक्षेत् पावकी जलशायिनी |

यातुधानी दिशं रक्षेद् यातुधानभयंकरी ||  ||


पावमानी दिशं रक्षेत् पवमान विलासिनी |

दिशं रौद्रीं  मे पातु रुद्राणी रुद्ररूपिणी ||  ||


ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा |

एवं दश दिशो रक्षेत् सर्वांगं भुवनेश्वरी ||  ||


तत्पदं पातु मे पादौ जंघे मे सवितुः पदम् |

वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव  ||  ||


देवस्य मे तद् हदयं धीमहीति  गल्लयोः |

धियः पदं  मे नेत्रे यः पदं मे ललाटकम् ||  ||


नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् |

तत्पदं पातु मूर्धानं सकारः पातु भालकम् ||  ||


चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः |

नासापुटं वकारार्णो रेकारस्तु मुखे तथा ||  ||


णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् |

आस्यमध्ये मकारार्णो र्गोकारश्चुबुके तथा ||  ||


देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् |

स्यकारो दक्षिणं हस्तं धिकारो वामहस्तकम् || १० ||


मकारो हृदयं रक्षेद्धिकार उदरे तथा |

धिकारो नाभिदेशे तु योकारस्तु कटिं तथा || ११ ||


गुह्यं रक्षतु योकार ऊरु द्वौ नःपदाक्षरम् |

प्रकारो जानुनी रक्षेच्चोकारो जंघदेशकम् || १२ ||


दकारं गुल्फदेशे तु यकारः पदयुग्मकम् |

तकारो व्यंजनं चैव सर्वांगे मे सदाऽवतु || १३ ||


इदं तु कवचं दिव्यं बाधाशतविनाशनम् |

चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् || १४ ||


मुच्यते सर्वपापेभ्यः परंब्रह्माधिगच्छति |

पठनाच्छ्रवणाद्धापि गोहसस्त्रफलं लभेत् || १५ ||


|| इति गायत्रीकवचं सम्पूर्णम् ||

गायत्री कवच | Gayatri Kavach | गायत्री कवच | Gayatri Kavach | Reviewed by Bijal Purohit on 5:27 pm Rating: 5

1 टिप्पणी:

  1. यह बहुत ही ताकतवर कवच है माँ गायत्री वेद माता का . बहुत आभार आपने इतनी अच्छी तरह से यह उपलब्द कराया .

    जवाब देंहटाएं

Blogger द्वारा संचालित.