श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् | Lakshmi Ashttottara Shatnama Stotram |

 

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्र


देव्युवाच

देवदेव ! महादेव ! त्रिकालज्ञ ! महेश्वर!

करुणाकर देवेश ! भक्तानुग्रहकारक  ||

अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ||


ईश्वर उवाचI

देवि! साधो महाभागे महाभाग्य प्रदायकं |

सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम्  ||


सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् |

राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परं ||


दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् |

पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ||


समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदं |

किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं ||


तव प्रीत्याद्य वक्ष्यामि समाहितमनाष्श्रुणु |

अष्टोत्तर शतस्यास्य महालक्ष्मीस्तु देवता ||


क्लिं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी |

अङ्गन्यासः करन्यासः इत्यादि प्रकीर्तितः ||


ध्यानम्

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां

हस्ताभ्याममयप्रदां मनिगणैः नानाविधैः भूषितां |

भक्ताभिष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां

पार्श्वे पङ्कज शङ्ख पद्म निधिभिः युक्तां सदा शक्तिभिः ||


सरसिज निलये सरोजहस्ते धवल तरांशुक गन्धमाल्य शोभे |

भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ||


 

प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदां |

श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकम् || ||


वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधां |

धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् || ||


अदितिं , दितिं, दीप्तां, वसुधां, वसुधारिणीं |

नमामि कमलां, कान्तां, क्षमां,क्षीरोद सम्म्भवाम् || ||


अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्ल्भां |

अशोका, ममृतां दीप्तां, लोकशोक विनाशिनीम् || ||


नमामि धर्मनिलयां, करुणां, लोकमातरं |

पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुन्दरीम् || ||


पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमां |

पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगन्धिनीम् || ||


पुण्यगन्धां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभां |

नमामि चन्द्रवदनां, चन्द्रां, चन्द्रसहोदरीम् || ||


चतुर्भुजां, चन्द्ररूपां, इन्दिरा, मिन्दुशीतलां |

आह्लाद जननीं, पुष्टिं, शिवां, शिवकारीं, सतीम् || ||


विमलां, विश्वजननीं, तुष्टीं, दारिद्र्य नाशिनीं |

प्रीति पुष्करिणीं, शान्तां, शुक्लमाल्याम्बरां, श्रियम् || ||


भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीं |

वसुन्धरा, मुदाराङ्गां, हरिणीं, हेममालिनीम् || १० ||


धनधान्यकरीं, सिद्धिं, स्त्रैणसौम्यां, शुभप्रदां |

नृपवेश्म गतानन्दां, वरलक्ष्मीं, वसुप्रदाम् || ११ ||


शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयां |

नमामि मङ्गलां देवीं, विष्णु वक्षःस्थल स्थिताम् || १२ ||


विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रितां |

दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् || १३ ||


नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकां |

त्रिकालज्ञान सम्पन्नां, नमामि भुवनेश्वरीम् || १४ ||


लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरङ्गधामेश्वरीं |

दासीभूत समस्तदेव वनितां लोकैक दीपाङ्कुराम् ||

श्रीमन्मन्द कटाक्ष लब्ध विभवद् - ब्रह्मेन्द्र गङ्गाधरां | 

त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् || १५ ||


मातर्नमामि! कमले! कमलायताक्षि

श्री विष्णु हृत-कमलवासिनि! विश्वमातः

क्षीरोदजे कमल कोमल गर्भगौरी

लक्ष्मी! प्रसीद सततं समतां शरण्ये || १६ ||


त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः |

दारिद्रय ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ||

देवीनाम सहस्त्रेषु पुण्यमष्टोत्तरं शतं |

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः || १७ ||


भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकं |

अष्टैश्वर्य भवाप्नोति कुबेर इव भूतले ||

दारिद्रय मोचनं नाम स्तोत्रमम्बापरं शतं |

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः || १८ ||


भुक्त्वातु विपुलान् भोगान् सायुज्यमाप्नुयात् |

प्रातःकाले पठेन्नित्यं सर्व दुःखोप शान्तये |

पठन्तु चिन्तयेद्देवीं सर्वाभरण भूषिताम् || १९ ||


|| इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम् ||

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् | Lakshmi Ashttottara Shatnama Stotram | श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् | Lakshmi Ashttottara Shatnama Stotram | Reviewed by Bijal Purohit on 12:21 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.