त्रैलोक्य विजय विद्या | Trailokya Vijay Vidhya

 

त्रैलोक्य विजय विद्या

त्रैलोक्य विजय विद्या


तीनो लोको में विजय दिलाती है यह विद्या

कोई भी असंभव कार्य को संभव बनाने वाली विद्या

जो अग्निपुराण में वर्णित है |


ईश्वर उवाच

त्रैलोक्य विजयां वक्ष्ये सर्वयन्त्र विमर्दिनीम ||

ह्रूं क्षूं  ह्रं, नमो भगवति दंष्ट्रिणि

भीमवक्त्रे महोग्ररुपे हिलि हिलि,

रक्तनेत्रे किलि किलि, महानिस्वने कुलु,

विद्युज्जिह्वे कुले निर्मासे कट कट,


गोनसाभरणे चिलि चिलि,

शवमालाधारिणि द्रावय,

महारौद्रि सार्द्रचर्मकृताच्छदे

विजृम्भ, नृत्यासिलताधरिणी

भृकुटीकृतापांगे विषमनेत्रकृतानने वसामेदोविलिप्तगात्रे

कह कह, हस हस, क्रुध्य क्रुध्य,

  नीलजीमूतवर्णेअभ्रमालाकृताभरणे विस्फुर

घण्टारवाकिर्णदेहे, सिंसिस्थेअरुणवर्णे,


ह्रां ह्रीं ह्रूं रौद्ररूपे ह्रूं ह्रीं क्लीं,

ह्रीं ह्र मोमाकर्ष, धून धून,

हे हः स्वः खः, वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि

प्रज्वल प्रज्वल, भीमभीषणे भिन्द,

  महाकाये छिन्द, करालिनि किटि किटि,

महाभूतमातः सर्वदुष्टनिवारिणि जये

विजये त्रैलोक्यविजये ह्रूं फट स्वाहा ||


माहात्म्य

नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये |

न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत |

सङ्ग्रामे सैन्यभङ्गःस्यात्रैलोक्य विजयापठात ||

बहुरूपाय स्तम्भय स्तम्भय, मोहय,

सर्वशत्रुन्द्रावय, ब्रह्माणमाकर्षय, विष्णुमाकर्षय,

महेश्वरमाकर्षय, ओमिन्द्रं टालय, पर्वताँश्चालय,

सप्तसागरांशोषय छिन्द च्छींद बहुरूपाय नमः |

भुजङ्ग नाममृन्मूर्तिसंस्थं विद्यादरिं ततः ||


|| सम्पूर्णं ||



त्रैलोक्य विजय विद्या | Trailokya Vijay Vidhya त्रैलोक्य विजय विद्या | Trailokya Vijay Vidhya Reviewed by Bijal Purohit on 10:01 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.