श्री ललितामहालक्ष्म्या स्तोत्रम् | Shree Lalita Mahalakshmi Stotra ।

 

श्री ललितामहालक्ष्म्या स्तोत्रम्

श्री ललितामहालक्ष्म्या स्तोत्रम्


( १३५ नामावलि )

|| श्री नारायणी उवाच ||

ललिताख्य महालक्ष्म्या नामान्य संख्यानि वै |

तथाप्यष्टोत्तरशतं पदां श्रावय प्रभो || 


|| श्रीपुरुषोत्तमोवाच ||

मुख्यानानां प्रपाठेन फलं सर्वाभिधानकम् |

भवेदेवेति मुख्यानि तत्र वक्ष्यामि संशृणु || ||


ललिता श्रीमहालक्ष्मीर्लक्ष्मी रमा पद्मिनी |

 कमला सम्पदीशा पद्मालयेन्दिरेश्वरी || ||


परमेशी सती ब्राह्मी नारायणी वैष्णवी |

परेश्वरी महेशानी शक्तीशा पुरुषोत्तमी || ||


बिम्बी माया महामाया मूलप्रकृति रच्युति |

वासुदेवी हिरण्या हरिणी हिरण्मयी || ||


कार्ष्णी कामेश्वरी चापि कामाक्षी भगमालिनी |

वह्रिवासा सुन्दरी संविच्च विजया जया || ||


मंगला मोहिनी तापी वाराही सिद्धिरिशिता |

भुक्तिः कौमारिकी बुद्धिश्चामृता दुःखहा प्रसूः || ||


सुभाग्या नन्दिनी सम्पद् विमला विंद्विकाभिधा |

माता मूर्तिर्योगिनी चक्रीकाची रतिधृति || ||


श्यामा मनोरमा प्रीतिः ऋद्धिः छाया पूर्णिमा |

 तुष्टिः प्रज्ञा पद्मावती दुर्गा लीला माणिकी || ||


उद्यमा भारती विश्वाविभूतिर्विनता शुभा |

कीर्तिः क्रिया कल्याणी विद्या कला कुंकुमा || ||


पुण्या पुराणा वागीशी वरदा विभवात्मिनी |

सरस्वती शिवा नादा प्रतिष्ठा सस्कृता त्रयी || १० ||


आयुर्जीवा स्वर्णरेखा दक्षावीरा रागिनी |

चपला पंडिता काली भद्राम्बिका वारुणी || ११ ||


विशालाक्षी वल्लभा गोपीनारी नारायणी |

संतुष्टा सुषुम्ना क्षमाधात्री मानिनी || १२ ||


गुर्वो साध्वी गायत्री दक्षिणा चान्नपूर्णिका |

राजलक्ष्मीः सिद्धमाता माधवी भार्गवी परी |

हारिती राशियानी प्राचीनी गौरिका श्रुति || १३ ||


इत्यष्टोत्तरशतकं सत्पविंशतिरित्यपि |

ललिता मुख्य नामानि कथितानि तव प्रिये || १४ ||


नित्यं यः पठते तस्य भुक्तिर्मुक्तिः करस्थिता |

स्मृद्धिर्वशस्य विस्तारः सर्वानन्दा भवन्ति वै || १५ ||


|| श्रीललितामहालक्ष्म्या स्तोत्रम् ||

श्री ललितामहालक्ष्म्या स्तोत्रम् | Shree Lalita Mahalakshmi Stotra । श्री ललितामहालक्ष्म्या स्तोत्रम् | Shree Lalita Mahalakshmi Stotra । Reviewed by Bijal Purohit on 11:41 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.