महामृत्युञ्जय कवच | Mahamrityunjaya kavacham |

 

महामृत्युञ्जय कवच

महामृत्युञ्जय कवच



भगवान् भोलेनाथ का यह कवच अद्भुत है |

सभी तरह से रक्षा करनेवाला है |

इस कवच में न्यास विनियोग का प्रावधान है |


विनियोग :

अस्य श्री महामृत्युञ्जय कवचस्य श्रीभैरवऋषिः गायत्री छन्दः श्रीमृत्युञ्जय रुद्रोदेवता बीजं जूं शक्तिः सः कीलकं हौमिति तत्त्वं श्रीचतुर्वर्ग फल साधनाय पाठे विनियोगः |


श्री भैरव ऋषये नमः शिरसि |

गायत्री छन्दसे नमः मुखे |

श्रीमृत्युञ्जय रूद्रदेवतायै नमः हृदये |

बीजाय नमः गुह्ये |

जूं शक्तये नमः पादयोः |

सः कीलकाय नमः नाभौ |

हौंतत्त्वाय नमः हृदि |

विनियोगाय नमः सर्वाङ्गे |


षडङ्गन्यास :

हौं जूं सः अङ्गुष्ठाभ्यां नमः |

हौं जूं सः तर्जनीभ्यां नमः |

हौं जूं सः मध्यमाभ्यां नमः |

हौं जूं सः अनामिकाभ्यां नमः |

हौं जूं सः कनिष्ठिकाभ्यां नमः |

हौं जूं सः करतलकरपृष्ठाभ्यां नमः |


हौं जूं सः हृदयाय नमः |

हौं जूं सः शिरसे स्वाहा |

हौं जूं सः शिखायै वौषट |

हौं जूं सः कवचाय हुम् |

हौं जूं सः नेत्रत्रयाय वौषट |

हौं जूं सः अस्त्राय फट |


ध्यानं

चन्द्रमण्डल मध्यस्थे रुद्रमाले विचित्रते |

तत्रस्थं चिन्तयेत साध्यं मृत्यु प्राप्तोऽपि जीवति || 1 ||


 || कवचारम्भ ||

जूं सः हौं शिरः पातु देवो मृत्युञ्जयो मम |

श्रीशिवो वै ललाटे हौं भ्रुवौ सदाशिवः || 2 ||


नीलकण्ठोंऽवतान्नेत्रे कपर्द्दी मेवताच्छ्रुती |

त्रिलोवनोऽवताद गण्डौ नासां में त्रिपुरान्तकः || 3 ||


मुखं पीयूषघटभृदौष्ठौ में कृत्तिकाम्बरः |

हनुं में हाटकेशानो मुखं बटुकभैरवः || 4 ||


कन्धरां कालमथनो गलं गणप्रियोऽवतु |

स्कन्धौ स्कंद्पिता पातु हस्तौ में गिरिशोऽवतु || 5 ||


नखां में गिरिजानाथः पायादंगुलिसंयुतान |

स्तनौ तारापतिः पातुः वक्षः पशुपतिर्मम्  || 6 ||


कुक्षि कुबेरवरदः  पार्श्वौ  मे मारशासनः |

शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु || 7  ||


शिश्नं  मे शङ्करः पातु गुह्यं गुह्यकवल्लभः  |

कटिं कालान्तकः पायादूरु  मेऽन्धकघातकः || 8 ||


जागरुकोऽवताज्जानू  जङ्घे  मे कालभैरवः |

गुल्फौ पायाज्जटाधारी  पादौ मृत्युञ्जयोऽवतु || 9 ||


पादादिमूर्धपर्यन्तं सद्योजातो ममावतु |

रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः || 10 ||


पूर्वं बलविकरणो दक्षिणे कालशासनः |

पश्चिमे पार्वतीनाथ उत्तरे मां मनोन्मनः || 11 ||


ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः |

नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः || 12 ||


उर्ध्वे बलप्रमथनः पाताले परमेश्वरः |

दश दिक्षु सदा महा मृत्युञ्जयश्च माम्  || 13 ||


रणे राजकुले द्यूते विषये प्राणसंशये |

पायादों जूं महारुद्रो देवदेवो दशाक्षरः || 14 ||


प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवोऽवतु |

सायं सर्वेश्वरः पातु निशायां नित्यचेतनः || 15 ||


अर्द्धरात्रे महादेवो निशान्ते मां महोदयः |

सर्वदा सर्वतः पातु जूं सः हौं मृत्युञ्जयः || 16 ||


|| फलश्रुतिः ||

इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम्  |

सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम || 17 ||


पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम् |

इदं पठेन्मन्त्रं कवचं वाचयेत्ततः || 18 ||


तस्य हस्ते महादेवि त्र्यंबकस्याष्टसिद्धयः |

रणे धृत्वा चरेद् युद्धं हत्वा शत्रून् जयं लभेत् || 19 ||


जयं कृत्वा गृहं देवि प्राप्स्यति सुखं पुनः |

महाभये महारोगे महामारी भये तथा || 20 ||


दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरेत् ||


|| इति श्री महामृत्युञ्जय कवचम् ||

महामृत्युञ्जय कवच | Mahamrityunjaya kavacham | महामृत्युञ्जय कवच | Mahamrityunjaya kavacham | Reviewed by Bijal Purohit on 1:08 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.