श्री शनिस्तवराज | Shani Stavraaj |

 

श्री शनिस्तवराज

श्री शनिस्तवराज



श्री शनिस्तवराज 

संकट निवारण मनोवांछित फलों की प्राप्ति में विशेष उपयोगी


|| विनियोगः ||

अस्य श्री शैनैश्चरस्तवराजस्य सिन्धुद्वीप ऋषिः |

गायत्री छन्दः आपो देवता शनैश्चर प्रीत्यर्थे शनिदेवता पाठे विनियोगः |


|| नारद उवाच ||

ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः

धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् || || 


शिरो मे भास्करिः पातु भालं छायासुतोऽवतु

कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती || || 


घ्राणं मे भीषणः पातु मुखं वलिमुखोऽवतु |

स्कन्धौ संवर्तकः पातु भुजौ मे भयदौऽवतु || ||


सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु |

ग्रहराजः कटिं पातु सर्वतो रविनन्दनः || ||


पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः |

रक्षामेतां पठेन्नित्यं सौरनेमिबलैर्युताम् || ||


सुखी पुत्री चिरायुश्च भवेन्नैव संशयः |

सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः || ||


शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः |

शितिकण्ठनिभो नीलश्चछायाह्रदयनन्दनः || 7 ||


कालदृष्टिः कोटराक्ष स्थूलरोमा बलीमुखः |

दीर्घो निर्माससंगात्रस्तु शुष्को घोरो भयानकः || 8 |

 

नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः |

मन्दो मन्दगतिः खंजोस्ततश्च संवर्तको यमः || 9 ||


ग्रहराजः कराली सूर्यपुत्रो रविः शशी |

कुजो बुधो गुरुः काव्यों भानुजः सिंहिकासुतः || 10 ||


केतुदेवपतिर्बाहु: कृतान्तो नैरृतस्तथा |

कुशी मरुत्कुबेरश्च ईशानः सुर आत्म भू || 11 ||


विष्णुर्हरो गणपतिः कुमारः काम ईश्वर |

कर्ता हर्ता पालयिता राज्यभुग्राज्यदायकः || 12 ||

 

छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः |

क्रूरकर्मविधाता सर्वकर्माविरोधकः || 13 ||

 

तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः |

ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः || 14 ||


स्थिरासनः स्थिरगतिर्महाकायो महाबलः |

महाप्रभो महाकालः कालात्मा कालकालकः || 15 ||

 

आदित्यः भयदाता मृत्युरादित्यनन्दनः |

शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः || 16 ||

 

तीथ्यात्मा तिथिगणनो नक्षत्रगणनायकः |

योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः || 17 ||


शमीपुष्पप्रियः श्यामस्त्रैलोक्य भयदायकः |

नीलवासाः क्रियासिन्धुर्नीलाञ्जयजनच्छविः || 18 ||

 

सर्वरोगहरो देवः सिद्धो देवगणस्तुतः |

अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः || 19 ||

 

पठेनित्यं तस्य पीड़ा समस्ता नश्यति ध्रुवम् |

कृत्वा पूजां पठेन्मर्त्यो भक्तिमान् स्तवं सदा || 20 ||

 

विशेषतः शनिदिने पीड़ा तस्य विनश्यति |

जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे || 21 ||


दशासु गते सौरेस्तदा स्तवमिमं पठेत्त् |

पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः || 22 ||

 

विधाय लौहप्रतिमां नरो दुःखाद्विमुच्यते |

बाधाचान्याग्रहाणां यः पठेतस्य नश्यति || 23 ||

 

भीतो भयाद्विमुच्येत बद्धो म्युच्येत बंधनात् |

रोगी रोगाद्विमुच्येत बद्धो मुच्येत  बंधनात् || 24 ||


रोगी रोगाद्विमुच्येत बद्धो नरः इमं पठेत् |

पुत्रबान्धवान् श्रीमान्जायते नात्र संशयः || 25 ||


|| नारदउवाच ||

स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूच्छनैश्चरः |

दत्त्वा राज्ञे वरं कामं शनिश्चरान्तर्दधे तदा || 26 ||


|| इति श्रीशनैश्चरस्तवराज: सम्पूर्णं ||


श्री शनिस्तवराज | Shani Stavraaj | श्री शनिस्तवराज | Shani Stavraaj | Reviewed by Bijal Purohit on 5:10 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.