सर्वकामनासिद्धि स्तोत्रम् | Sarva Kamna Siddhi Stotram |

 

सर्वकामनासिद्धि स्तोत्र

सर्वकामनासिद्धि स्तोत्र


श्री हिरण्यमयी हस्तिवाहिनीसंपत्तिशक्तिदायिनी |

मोक्षमुक्तिप्रदायिनी सद्बुद्धिशक्तिदात्रिणी ||  ||


सन्ततिसम्वृद्धिदायिनी शुभशिष्यवृन्दप्रदायिनी |

 नवरत्ना नारायणी भगवती भद्रकारिणी ||  ||


धर्मन्यायनीतिदा विद्याकलाकौशल्यदा |

 प्रेमभक्तिवरसेवाप्रदा राजद्वारयशविजयदा ||  ||


धनद्रव्यअन्नवस्त्रदा प्रकृति पद्मा कीर्तिदा |

 सुखभोगवैभवशान्तिदा साहित्यसौरभदायिका ||  ||


वंशवेलिवृद्धिका कुलकुटुम्बापौरुषप्रचारिका |

स्वज्ञातिप्रतिष्ठाप्रसारिका स्वजातिप्रसिद्धिप्राप्तिका ||  ||


भव्यभाग्योदयकारिका रम्यदेशोदयउद्भाषिका |

सर्वकार्यसिद्धिकारिका भूतप्रेतबाधावाशिका ||  ||


अनाथअधमोमोद्धारिका पतितपावनकारिका |

 मनवाञ्छितफलदायिका सर्वनरनारीमोहनेच्छापूर्णिका ||  ||


साधनज्ञानसंरक्षिका मुमुक्षुभावसमर्थिका |

जिज्ञासुजनज्योतिर्धरा सुपात्रमानसम्वर्द्धिका  ||  ||


अक्षरज्ञानसङ्गतिका स्वात्मज्ञानसन्तुष्टिका |

पुरुषार्थप्रतापअर्पिता पराक्रमप्रभावसमर्पिता ||  ||


स्वावलम्बनवृत्तिवृद्धिका स्वाश्रयप्रवृत्तिपुष्टिका |

 प्रतिस्पर्द्धीशत्रुनाशिका सर्वऐक्यमार्गप्रकाशिका || १० ||


जाज्वल्यजीवनज्योतिदा षड्रिपुदलसंहारिका |

भवसिन्धुभयविदारिका संसारनाव सुकानिका || ११ ||


चौरनामस्थानदर्शिका रोगऔषाधीप्रदर्शिका |

इच्छितवस्तुप्राप्तिका उरअभिलाषापूर्णिका || १२ ||


श्री देवी मङ्गला गुरुदेवशापनिर्मूलिका |

आद्यशक्ति इन्दिरा ऋद्धिसिद्धिदा रमा || १३ ||


सिन्धुसुता विष्णुप्रिया पूर्वजन्मपापविमोचना |

दुःखदैन्यविध्नविमोचना नवग्रहदोषनिवारणा || १४ ||


 ह्रीं क्लीं श्रीं श्रीसर्वकामनासिद्धि महायन्त्रदेवतास्वरुपिणी श्रीमहामाया महादेवी महाशक्ति महालक्ष्म्यै नमो नमः |  ह्रीं श्रीपरब्रह्मपरमेश्वरी | भाग्यविधाता भाग्योदय कर्त्ता भाग्यलेखा भगवती भाग्येश्वरी  ह्रीं | कुतूहलदर्शकपूर्वजन्मदर्शकभूतवर्तमानभविष्यदर्शकपुनर्जन्मदर्शकत्रिकालज्ञानप्रदर्शकदैवीज्योतिष महाविद्याभाषिणी त्रिपुरेश्वरी | अद्भुतअपूर्व,अलौकिक,अनुपम,अद्वितियसामुद्रिकविज्ञानरहस्यरागिनीश्रीसिद्धिदायिनी | सर्वोपरिसर्वकौतुकानि दर्शय दर्शयहृदयेच्छितसर्वइच्छा पूरयपूरय स्वाहा |

 नमो नारायणी नवदुर्गेश्वरी | कमलाकमलशायिनी,कर्णस्वरदायिनीकर्णेश्वरीअगम्य अदृश्य अगोचर अकल्प्य अमोघ अधारेसत्यवादिनी,आकर्षणमुखी,अवनीआकर्षिणीमोहनमुखी,महिमोहिनी,वश्यमुखीविश्ववशीकरणीराजमुखीजगजादुगरणीसर्वनरनारीमोहनवश्यकारिणीमम करणे अवतरअवतरनग्नसत्य कथय कथय | अतीत अनाम वर्तनम् |

मातृ मम नयने दर्शन |          

 नमो श्रीकरणेश्वरी देवी सुरा शक्तिदायिनी |

मम सर्वेप्सित सर्वकार्यसिद्धि कुरु कुरु स्वाहा |

 श्रीं ऐं ह्रीं क्लीं श्रीमहामाया महाशक्ति महालक्ष्मी महादेव्यै विच्चेविच्चे श्रीमहादेवी महालक्ष्मी महामाया महाशक्त्यै क्लीं ह्रीं ऐं श्रीं |

 श्री पारिजातपुष्पगुच्छधारिण्यै नमः |

 श्री ऐरावतहस्तिवाहिन्यै नमः |

 श्री कल्पवृक्षफलभक्षिण्यै नमः |

  श्रीकामदुर्गा पयःपानकारिण्यै नमः |

 श्री नन्दनवनविलासिन्यै नमः |

 श्री सुरगंगाजलविहारिण्यै नमः |

 श्री मन्दारसुमनहारशोभिन्यै नमः |

 श्री देवराजहंसलालिन्यै नमः |

 श्री अष्टदलकमलयन्त्ररूपिण्यै नमः |

 श्री वसंतविहारिण्यै नमः |

 श्री सुमनसरोजनिवासिन्यै नमः |

 श्री कुसुमकुञ्ज भोगिन्यै नमः |

 श्री पुष्पपुञ्जवासिन्यै नमः |

 श्री रतिरूपवरगंजनायै नमः |

 श्री त्रिलोकपालिन्यै नमः |

 श्री स्वर्गमृत्युपातालभुमिराजकर्त्र्यै नमः |

 श्री लक्ष्मीयन्त्रेभ्यो नमः |

 श्रीशक्तियंत्रेभ्यो नमः |

 श्रीदेवीयन्त्रेभ्यो नमः |

 श्रीरसेश्वरीयंत्रेभ्यो नमः |

 श्रीऋद्धियंत्रेभ्यो नमः |

 श्रीसिद्धियंत्रेभ्यो नमः |

 श्रीकीर्तिदायंत्रेभ्यो नमः |

 श्रीप्रीतिदायंत्रेभ्यो नमः |

 श्रीइन्दिरायंत्रेभ्यो नमः |

 श्रीकमलायंत्रेभ्यो नमः |

 श्रीहिरण्यवर्णयंत्रेभ्यो नमः |

 श्रीरत्नगर्भायंत्रेभ्यो नमः |

 श्रीसुवर्णयंत्रेभ्यो नमः |

 श्रीसुप्रभायंत्रेभ्यो नमः |

 श्रीपङ्कनीयंत्रेभ्यो नमः |

 श्रीराधिकायंत्रेभ्यो नमः |

 श्रीपद्मयंत्रेभ्यो नमः |

 श्रीरमायंत्रेभ्यो नमः |

 श्रीलज्जायंत्रेभ्यो नमः |

 श्रीजयायंत्रेभ्यो नमः |

 श्रीपोषिणीयंत्रेभ्यो नमः |

 श्रीसरोजिनीयंत्रेभ्यो नमः |

 श्रीहस्तिवाहिनीयंत्रेभ्यो नमः |

 श्रीगरुड़वाहिनीयंत्रेभ्यो नमः |

 श्रीसिंहासनयंत्रेभ्यो नमः |

 श्रीकमलासनयंत्रेभ्यो नमः |

 श्रीरुष्टिणीयंत्रेभ्यो नमः |

 श्रीपुष्टिणीयंत्रेभ्यो नमः |

 श्री तुष्टिनीयंत्रेभ्यो नमः |

 श्रीवृद्धिनीयंत्रेभ्यो नमः |

 श्रीपालिनीयंत्रेभ्यो नमः |

 श्रीपोषिणीयंत्रेभ्यो नमः |

 श्रीरक्षिणीयंत्रेभ्यो नमः |

 श्रीवैष्णवीयंत्रेभ्यो नमः |

श्री मानवेष्टाभ्यो नमः |

श्रीसुरेराष्टाभ्यो नमः |

श्रीकुबेराष्टाभ्यो नमः |

श्रीत्रिलोकाष्टाभ्यो नमः |

श्रीमोक्षयंत्रेभ्यो नमः |

श्रीभुक्तियंत्रेभ्यो नमः |

श्रीकल्याणयंत्रेभ्यो नमः |

श्रीनवार्णयंत्रेभ्यो नमः |

श्रीअक्षस्थानयंत्रेभ्यो नमः |

श्रीसुरस्थानयंत्रेभ्यो नमः |

श्रीप्रज्ञावतीयंत्रेभ्यो नमः |

श्रीपद्मावतीयंत्रेभ्यो नमः |

श्रीशङ्खचक्रगदापद्मधरायंत्रेभ्यो नमः |

श्रीमहालक्ष्मीयंत्रेभ्यो नमः |

श्री लक्ष्मीनारायणयंत्रेभ्यो नमः |

 श्रीं ह्रीं क्लीं श्रीं श्रीमहामायादेवी महाशक्ति महालक्ष्मीस्वरूपा

श्री सर्वकामनासिद्धि महायन्त्रदेवताभ्यो नमः |

 विष्णुपत्नीं क्षमादेवीं माध्वीं  माधव प्रिया |

लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ||

 महालक्ष्मी  विद्महे विष्णुपत्नि  धीमहि तन्नो लक्ष्मी प्रचोदयात् ||

मम सर्वकार्यसिद्धिं कुरु कुरु स्वाहा ||


|| सर्वकामना सिद्धि स्तोत्र संपूर्ण ||

सर्वकामनासिद्धि स्तोत्रम् | Sarva Kamna Siddhi Stotram | सर्वकामनासिद्धि स्तोत्रम् | Sarva Kamna Siddhi Stotram | Reviewed by Bijal Purohit on 5:52 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.