धन्वंतरि स्तोत्र | Dhanvantari Stotra |

 

धन्वंतरि स्तोत्र

धन्वंतरि स्तोत्र


 शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः

सूक्ष्मस्वच्छातिह्रद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् |

कालाम्भोदोज्ज्वलाङ्गं कटितटिविलसच्चारुपीताम्बराढ्यम्

वन्दे धन्वंतरिं तँ निखिलगदवनप्रौढ़दावाग्निलीलम ||  ||


 नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरायेः

अमृतकलश हस्ताय सर्व भयविनाशाय सर्व

रोगनिवारणाय त्रिलोकपथाय त्रिलोकनाथाय

श्री महाविष्णु स्वरुप धन्वन्तरि स्वरुप

श्री श्री श्री औषध चक्र नारायणाय नमः ||  ||


|| धन्वन्तरि स्तोत्र सम्पूर्णम ||

धन्वंतरि स्तोत्र | Dhanvantari Stotra | धन्वंतरि स्तोत्र  | Dhanvantari Stotra | Reviewed by Bijal Purohit on 8:50 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.