तंत्रोक्त भैरव कवच | Tantrokt Bhairav Kavacham |

 

तंत्रोक्त भैरव कवच

तंत्रोक्त भैरव कवच


सभी प्रकार के तंत्र-मंत्र-भूत-प्रेत-डाकिनी-शाकिनी आदि बाधाओं से मुक्ति देता है यह तंत्रोक्त भैरव कवच |

इसके नित्य काम से काम 3 पाठ करने चाहिए |


सहस्रारे महाचक्र कर्पूर धवले गुरुः |

पातु मां बटुको देवो भैरवः सर्वकर्मसु ||


पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा |

आग्नेयां रुरुः पातु दक्षिणे चण्डभैरवः ||


नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे |

वायव्यां मां कपाली नित्यं पायात् सुरेश्वरः ||


भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा |

संहारभैरवः पायादीशान्यां महेश्वरः ||


ऊर्ध्वं पातु विधाता पाताले नन्दको विभुः |

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ||


रामदेवो वनान्ते वने घोरस्तथावतु |

जले तत्पुरुषः पातु स्थले ईशान एव ||


डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु |

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ||


पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः |

मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा ||


महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा |

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ||


|| इति श्रीभैरव कवचं सम्पूर्णं ||

तंत्रोक्त भैरव कवच | Tantrokt Bhairav Kavacham | तंत्रोक्त भैरव कवच | Tantrokt Bhairav Kavacham | Reviewed by Bijal Purohit on 11:42 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.