लक्ष्मी सूक्त | Lakshmi suktam |

 

लक्ष्मी सूक्त

लक्ष्मी सूक्त


सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे |

भगवति हरिवल्ल्भे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् ||


धनंमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः |

धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्विनौ ||


वैनतेय सोमं पिब सोमं पिबतु वृत्रहा |

सोमं धनस्य सोमनो मह्यं ददातु सोमिनः ||


क्रोधो मात्सर्यं लोभो नाशुभा मतिः |

भवन्ति कृत पुण्यानां भक्तानां सूक्तंजापिनाम् ||


पद्मानने पद्मऊरू पद्माक्षि पद्मसम्भवे |

तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् ||


विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् |

विष्णुप्रियां सखीं देवीं नमाम्यच्युत वल्ल्भाम् ||


महालक्ष्मी विद्महे विष्णुपत्नीं धीमहि |

 तन्नो लक्ष्मीः प्रचोदयात् ||


पद्मानने पद्मिनिपद्मपत्रे पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि |

विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्त्व ||


आनन्दः कर्दमः श्रीदश्चिक्लीत  इति विश्रुताः |

ऋषयः श्रियपुत्राश्च मय श्रीर्देवी देवता ||


ऋणरोगादि दारिद्र्यं पापन्च अपमृत्युवः |

भयशोकमनस्तापा नश्यन्तु मम सर्वदा ||


श्रीर्वर्चस्यमायुष्यमारोग्यमाविधाच्छोभमानं महीयते |

धनंधान्यंपशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ||


|| अस्तु ||

लक्ष्मी सूक्त | Lakshmi suktam | लक्ष्मी सूक्त | Lakshmi suktam | Reviewed by Bijal Purohit on 11:43 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.