चतुः श्लोकी भगवान | Chatuh shloki Bhagvan |


चतुः श्लोकी भगवान

चतुः श्लोकी भगवान


|| श्रीभगवानुवाच || 

ज्ञानं परमगुह्यं में यद्विज्ञानसमन्वितम् |

सरहस्यं तदङ्गं गृहाण गदितं मया ||


यावानहं यथाभावो यद्रूपगुणकर्मकः |

तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ||


अहमेवासमेवाग्रे नान्यद्यन्नदसत्परम् |

पश्चादहं यदेतच्च योऽवशिष्येन सोऽस्म्यहम् ||y


ऋतेऽर्थं यत्प्रतीयेन प्रतीयेन चात्मनि |

तद्विद्यादान्मनो मायां यथाऽऽभासो यथा तमः ||


यथा महान्ति भूतानि भूतेषुच्चावचेष्वनु |

प्रविष्टान्यप्रविष्टानि तथा तेषु तेष्वहम् ||


एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः |

अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र  सर्वदा ||


एतन्मतं समातिष्ठ परमेण समाधिना |

भवान कल्पविकल्पेषु विमुह्यति कर्हिचित् ||


|| इति श्रीमद्भागवते महापुराणे अष्टादशसाहस्र्यां संहितायां वैयासिक्या दितीयस्कन्धे नवमे अध्याये भग्वद्ब्रह्म सम्वादे चतुःश्लोकी भागवतं सम्पूर्णं ||  



चतुः श्लोकी भगवान | Chatuh shloki Bhagvan | चतुः श्लोकी भगवान | Chatuh shloki Bhagvan | Reviewed by Bijal Purohit on 12:08 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.