श्री महालक्ष्म्याष्टकम् | Shree Mahalskshyashtakam |

 

श्री महालक्ष्म्याष्टकम्

श्री महालक्ष्म्याष्टकम्

इन्द्रउवाच

नमस्तेऽस्तु महामाये श्री पीठे सुरपूजिते |

शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तु ते || ||


नमस्ते गरुडारूढे कोलासुरभयङ्करि |

सर्वपापहरेदेवि महालक्ष्मी नमोस्तु ते || ||


सर्वज्ञे सर्ववरदे सर्वदुष्ट भयङ्करि |

सर्वदुःखहरेदेवि महालक्ष्मी नमोस्तु ते || ||


सिद्धिबुद्धिप्रदेदेवि भुक्तिमुक्तिप्रदायिनी |

मन्त्रमूर्तिः महादेवि महालक्ष्मी नमोस्तु ते || ||


आद्यन्तरहिते देवि आद्यशक्ति महेश्वरी |

योगजे योगसम्भूते महालक्ष्मी नमोस्तु ते || ||


स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे |

महापापहरे देवि महालक्ष्मी नमोस्तु ते || ||


पद्मासनस्थिते देवि परब्रह्मस्वरुपिणि |

परमेशि जगन्मातर्महालक्ष्मी नमोस्तुते || ||


श्वेताम्बरधरे देवि नानालङ्कारभूषिते |

जगत्स्थिते जगन्मातर्महालक्ष्मी नमोस्तुते || ||


महालक्ष्म्याष्टकं स्तोत्रं यः पठेत् भक्तिमान्नर: |

सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा || ||


एककाले पठेन्नित्यं महापापविनाशनम् |

द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः || १० ||


त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् |

महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा || ११ ||


|| इतिन्द्र्कृतं श्रीमहालक्ष्म्याष्टकं  सम्पूर्णं ||

श्री महालक्ष्म्याष्टकम् | Shree Mahalskshyashtakam | श्री महालक्ष्म्याष्टकम् | Shree Mahalskshyashtakam | Reviewed by Bijal Purohit on 12:11 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.