एकादश मुखी हनुमान कवच | Ekadash Mukhi Hanuman Kavach |

 

एकादश मुखी हनुमान कवच


एकादश मुखी हनुमान
 कवच



यह कवच महात्मा अगस्त्य जी ने लोपामुद्रा ने उनसे अभिलाषा 

कही थी जिसके उत्तरमे उत्तर में ब्रह्माजी के द्वारा कथित यह कवच बताया था

ब्रह्माजी के द्वारा कथित यह कवच वाद-विवाद, भयानक दुःख-कष्ट,

ग्रहभय, जलभय, सर्पभय, राजभय, शस्त्रभय किसी भी प्रकार का भय इसके पाठ करने से नहीं रहता

तीनो संध्यो में इसका पाठ करने  निःसंदेह लाभ मिलता है | इस कवच को विभीषण ने छंदोबद्ध किया था और गरुड़जी ने लेखन करवाया था | इस कवच के माहात्म्य के अनुसार जो इसका पाठ करेगा उसके हाथो में सभी सिद्धिया निवास करेगी | इसलिए सिद्धिया प्राप्त करनेवाले साधक अभिलाशुको इसका अवश्य नित्य पाठ करना चाहिए |



एकादश मुखी हनुमत्कवचम्

अथ श्री एकदाश मुख हनुमत्कवचम् ||

उक्तं चागास्ति संहितायाम ||


लोपामुद्रोवाच ||

कुम्भोद्भव दयासिन्धो कृतं हनुमतः प्रभोः |

यन्त्र मन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ||


दया करुमपि प्राणनाथ वेदितुमुत्सहे |

कवचं वायु पुत्रस्य एकादश मुखात्मनः ||


इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् |

वक्तुं प्रचक्रमे तत्र लोपा मुद्रां प्रति प्रभुः ||


अगस्त्य उवाचः ||

नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् |

ब्रह्म प्रोक्तं तु कवचं शृणु सुन्दरि सादरात् ||


सनन्दनाय महच्चतुरानन भाषितम् |

कवचं कामदं दिव्यं रक्षः कुल निबर्हणम् ||


सर्व सम्पत्तप्रदं पुण्यं मत्यनां मधुर स्वरे ||



 विनियोग ||

अस्य श्री एकादश मुखि हनुमत्कवच मन्त्रस्य

सनन्दन ऋषिः, प्रसन्नात्मा एकादशमुखि श्री हनुमान देवता,

अनुष्टुप छन्दः, वायु सुत बीजम् |  मम सकल कार्यार्थे

प्रमुखतः मम प्राण शक्तिर्वर्द्धनार्थे जपे वा पाठे विनियोगः ||


अथ हृदयादि न्यासः

स्फ्रें हृदयाय नमः ||

स्फ्रें शिर से स्वाहा ||

स्फें शिखायै वौषट् ||

स्फ्रें कवचाय हुम् ||

स्फ्रें नेत्र त्रयाय वौषट् ||

स्फ्रें कवचाय हुम् ||


अथ करन्यासः ||

स्फें बीज शक्तिधृक पातु शिरो में पवनात्मजा अंगुष्ठाभ्यां नमः ||

क्रौं बीजात्मानथनयोः पातु मां वानरेश्वरः तर्जनीभ्यां नमः ||

क्षं बीज रुप कर्णो मे सीता शोक निवाशनः मध्यमाभ्यां नमः ||

ग्लौं बीज वाच्यो नासां में लक्ष्मण प्राण प्रदायकः अनामिकाभ्यां नमः ||

बीजार्थश्च कण्ठं मे अक्षय क्षय कारकः कनिष्ठिकाभ्यां नमः ||

रां बीज वाच्यो हृदयं पातु में कपि नायकः करतलकर पृष्ठाभ्यां नमः ||


|| कवचारम्भः ||

व् बीजं कीर्तितः पातु बाहु में चाञ्जनी सुतः |

ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोर दम् ||


सौमं बीज मयी मध्यं में पातु लङ्का विदाहकः |

ह्रीं बीज धरो गुह्यं में पातु देवेंद्र वन्दितः ||


रं बीजात्मा सदा पातु चोरु में वार्घिलंघनः |

सुग्रीव सचिवः पातु जानुनी में मनोजवः ||


आपाद्  मस्तकं पातु रामदूतो महाबलः |

पूर्वे वानर वक्त्रोमां चाग्नेया क्षत्रियान्त कृत् ||


दक्षिणे नारसिंहस्तु नैऋत्यां गणनायकः |

वारुण्यां दिशि मामव्यात्खग वक्त्रो हरीश्वरः ||


वायव्यां भैरव मुखः कौवेर्यां  पातु में सदा |

क्रोड़ास्यः पातु मां नित्य मीसान्यां रुद्र रुप धृक ||


रामस्तु पातु मां नित्यं सौम्य रुपी महाभुजः |

एकादश मुखस्यैतद् दिव्यं वै कीर्तितं मया ||


रक्षोध्नं कामदं सौम्यं सर्व सम्पद् विधायकम् |

पुत्रदं धनदं चौग्रं  शत्रु सम्पतिमर्द्दनम् ||


स्वर्गाऽपवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् |

एतत् कवचम् ज्ञात्वा मन्त्र सिद्धिर्न जायते  ||


अथ फलश्रुतिः ||

चत्वारिंश सहस्त्राणि पठेच्छुद्धात्मना नरः |

एक वारं पठेनित्यं कवच सिद्धिदं महत् ||


द्विवारं वा त्रिवारं वा पठेदायुष्माप्नु यात् |

क्रमादेकादशादेवमावर्तन कृतात् सुधीः ||


वर्षान्ते दर्शनं साक्षाल्लभते नाऽत्र संशयः |

यं यं चिन्तयते कामं तं तं प्राप्नोति पुरुषः ||

ब्रह्मोदीप्तिमेताद्धि  तवाऽग्रे कथितं महत् ||


इत्येव मुक्तत्वा कवचं महर्षिस्तूष्णी वभूवेन्दुमुखी निरीक्ष्य |

संहृष्ट चिताऽपि तदा तदीय पादौ ननामाऽति मुदास्व भर्तृ: ||


|| इति श्री एकादश मुखी हनुमान कवच सम्पूर्णं ||

एकादश मुखी हनुमान कवच | Ekadash Mukhi Hanuman Kavach | एकादश मुखी हनुमान कवच | Ekadash Mukhi Hanuman Kavach | Reviewed by Bijal Purohit on 10:30 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.