नक्षत्र शान्ति स्तोत्र | Nakshatra Shani Stotram |

 

नक्षत्र शान्ति स्तोत्र

नक्षत्र शान्ति स्तोत्र


कृत्तिका परमा देवी रोहिणी रुचिरानना ||  ||


श्रीमान् मृगशिरा भद्रा आर्द्रा  परमोज्ज्वला |

पुनर्वसुस्तथा पुष्य आश्र्लेषाऽथ महाबला ||  ||


नक्षत्रमातरो ह्येताःप्रभामालाविभूषिताः |

महादेवाऽर्चने शक्ता महादेवाऽनुभावितः ||  ||


पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु में सदा |

मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी ||  ||


उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा |

स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः ||  ||


अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् |

नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः ||  ||


ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः |

अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वीतम् ||  ||


पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा |

अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः ||  ||


एताः पश्चिमतो दिप्ता राजन्ते राजमूर्तयः |

ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः ||  ||

 

मम शान्तिं प्रकृर्वन्तु विभूतिभिः समन्विताः |

धनिष्ठा शतभिशा  पूर्वाभाद्रपदा तथा || १० ||


उत्तराभाद्ररेवत्यावश्विनी  महर्धिका |

भरणी  महावीर्या नित्यमुत्तरतः स्थिताः || ११ ||


शिवार्चनपरा नित्यं शिवध्यानैकमानसाः |

शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः || १२ ||


|| इति नक्षत्रशान्तिस्तोत्रं सम्पूर्णम् ||

नक्षत्र शान्ति स्तोत्र | Nakshatra Shani Stotram | नक्षत्र शान्ति स्तोत्र | Nakshatra Shani Stotram | Reviewed by Bijal Purohit on 5:42 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.