श्री बृहस्पति नामावलिस्तोत्रम् | Brahaspati Namavali Stotram |

 

श्री बृहस्पति नामावलिस्तोत्रम्

श्री बृहस्पति नामावलिस्तोत्रम्



|| विनियोगः ||

अस्य श्री बृहस्पति स्तोत्रस्य गृत्समद ऋषिः

अनुष्टुपछन्दः श्री बृहस्पतिः देवता श्री बृहस्पति प्रीत्यर्थे पाठे विनियोगः |

|| श्री बृहस्पति नामावलिस्तोत्रम् ||

बृहस्पतिर्ब्रहस्पतिर्जीवः सुराचार्यो विदांवरः |

वागीशो धिष्णो दीर्घश्मश्नु: पीताम्बरो युवा ||


सुधादृष्टिर्ग्रहाधीशो ग्रहपीड़ापहारकः |

दयाकरः सौम्य मूर्तिः सुरार्च्यः कुङ्कुमद्युतिः ||


लोकपूज्यो लोकबृहस्पतिर्नीतिज्ञो नीतिकारकः |

तारापतिश्चांगिरसो वेद वैद्य पितामहः ||


|| फलश्रुतिः ||

भक्त्या ब्रहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् |

अरोगी बलवान्  श्रीमान्  पुत्रवान्  भवेन्नरः ||


जीवेत् वर्षशतं मर्त्यः पापं नश्चति तत्क्षणात् |

यः पूजयेद् बृहस्पति दिने पीतगंधाक्षताम्बरैः ||


पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् |

ब्राह्मणान्  भोजयित्वा पीड़ा शांतिर्भवेद् गुरोः ||


|| श्रीस्कन्दपुराणे बृहस्पति स्तोत्रं सम्पूर्णं ||

श्री बृहस्पति नामावलिस्तोत्रम् | Brahaspati Namavali Stotram | श्री बृहस्पति नामावलिस्तोत्रम् | Brahaspati Namavali Stotram | Reviewed by Bijal Purohit on 5:13 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.