संसार मोहन गणेश कवचम् | Ganesh Kavach |

 

संसार मोहन गणेश कवच

संसार मोहन गणेश कवच


विनियोगः

अस्य श्री गणेश कवच मंत्रस्य, प्रजापतिः ऋषिः,

वृहती छन्दः , श्रीगजमुख विनायको देवता, गं बीजं,

गीं शक्तिः, गः कीलकम्, धर्मकामार्थमोक्षेषु,

श्री गणपति प्रीत्यर्थे जपे विनियोगः |


|| कवचम् ||

गं हुं श्रीगणेशाय स्वाहा में पातु मस्तकम् |

द्वात्रिंदशाक्षरो मंत्रो ललाटो मे सदाऽवतु ||


ह्रीं श्रीं क्लीं गमिति वै सततं पातु लोचनम् |

तालुकं पातु विघ्नेशः सततं धरणीतले ||


ह्रीं श्रीं क्लीमिति परं सततं पातु नासिकाम् |

गौं गं शूपकर्णाय स्वाहा पात्वधरं मम् ||


दन्ताश्च तालुकां जिह्वा पातु में षोडशाक्षरः |

लं श्रीलम्बोदरायेति स्वाहा गण्डं सदाऽवतु ||


क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णम् सदाऽवतु |

श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ||


ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु |

क्लीं ह्रीमिति कंकालं पातु वक्षःस्थलं गम् ||

 

करौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् |

प्राच्यां लम्बोदरः पातु चाग्नेयां विघ्ननायकः ||


दक्षिणे पातु विघ्नेशो नैरृत्यां तू गजाननः |

पश्चिमे पार्वती पुत्रो वायव्यां शङ्करात्मजः ||

 

कृष्णस्यांशश्चोत्तरे परिपूर्णतमस्य |

ऐशान्यामेकदंतश्च हेरम्बः पातु चोर्ध्वतः ||


अधो गणपतिः पातु सर्वपूज्यश्च सर्वतः |

स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ||

 

इति ते कथितं वत्स सर्वमंत्रौघविग्रहम् |

संसार मोहनं नाम कवचं परमाद्भुतम् ||


|| इति श्री ब्रह्मवैवर्त्तान्तर्गते श्रीसंसारमोहन गणेश कवच सम्पूर्णं ||

संसार मोहन गणेश कवचम् | Ganesh Kavach | संसार मोहन गणेश कवचम् | Ganesh Kavach | Reviewed by Bijal Purohit on 1:39 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.