श्री गणपत्यष्टोत्तर शतनाम स्तोत्र | Shree Ganpatyashtottar Shatnam Stotra |

 

श्री गणपत्यष्टोत्तर शतनाम स्तोत्र

श्री गणपत्यष्टोत्तर शतनाम स्तोत्र



श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रम्



 गणेश्वरो गणक्रीडो महागणपतिस्तथा | 

विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो  जयः || 

 

सुरुपः   सर्वनेत्राधिवासो . वीरासनाश्रयः | 

योगाधिपस्तारकस्थः  पुरुषो गजकर्णकः || 

 

चित्राङ्गः श्यामदशनो   भालचंन्द्रश्चतुर्भुजः | 

शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः || 

 

कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः | 

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहदभुजः || 

 

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः | 

सर्वावयवसम्पूर्णः   सर्वलक्षणलक्षितः   || 

 

इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः  | 

अक्षमालाधरो  ज्ञानमुद्रावान  विजयावहः || 

 

कामिनिकामनाकाममालिनीकेलिलालितः | 

अमोधसिद्धिराधार  आधाराधेयवर्जितः || 

 

इन्दीवरदलश्याम  इन्दुमण्डलनिर्मलः  | 

कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः || 


कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत | 

कारुण्यदेहः कपिलो गुह्यागमनिरुपितः || 

 

गुहाशयो गुहाब्धिस्थो घटकुम्भो  घटोदरः | 

पूर्णानन्दः परानन्दो धनदो धरणीधरः || 

 

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः | 

भव्यो भूतालयो भोगदाता चैव महामनाः || 

 

वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः | 

विश्वकर्ता  विश्वचक्षुर्हवनं हव्यकव्यभुक् || 

 

स्वतन्त्रः सत्यसंकल्पस्तथा सौभाग्यवर्धनः | 

कीर्तिदः शोकहारी  त्रिवर्गफलदायकः || 

 

चतुर्बाहुश्चतुर्दन्तश्चतुर्थीतिथिसम्भवः  |  

सहस्त्रशीर्षा  पुरुषः सहस्त्राक्षः सहस्त्रपात || 

 

कामरूपः कामगतिद्विरदो     द्विपरक्षकः | 

क्षेत्राधिपः क्षमाभर्ता  लयस्थो लड्डुकप्रियः || 

 

प्रतिवादिमुखस्तम्भो        दुष्टचित्तप्रसादनः | 

 भगवान भक्तिसुलभो  याज्ञिको   याजकप्रियः || 


इत्येवं  देवदेवस्य गणराजस्य धीमतः | 

शतमष्टोतरं  नाम्नां  सारभूतं प्रकीर्तितम || 


सहस्त्रनाम्नामाकृष्य मया  प्रोक्तं मनोहरम | 

ब्राह्मे मुहूर्ते चोत्थाय स्मृत्वा  देवं गणेश्वरम | 

पठेत्स्तोत्रमिदं  भक्त्या  गणराजः  प्रसीदति ||



|| इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणपत्यष्टोत्तरशतनाम स्तोत्रं सम्पूर्णं || 





श्री गणपत्यष्टोत्तर शतनाम स्तोत्र | Shree Ganpatyashtottar Shatnam Stotra | श्री गणपत्यष्टोत्तर शतनाम स्तोत्र | Shree Ganpatyashtottar Shatnam Stotra | Reviewed by Bijal Purohit on 4:12 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.