श्री सरस्वती स्तोत्र | Shree Sarasvati Stotra |

 

श्री सरस्वती स्तोत्र

श्री सरस्वती स्तोत्र



विनियोगः 

अस्य श्रीसरस्वतीस्तोत्रमंत्रस्य ब्रह्माऋषिः गायत्री छन्दः श्रीसरस्वती देवता धर्मार्थकाममोक्षार्थे जपे विनियोगः


आरूढ़ा श्वेतहंसे भ्रमति गगने दक्षिणे चाक्षसूत्रं 

वामे हस्ते दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या

सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः 

क्रीडन्ति दिव्यरूपा करकमलधरा भारती सुप्रसन्ना || || 


श्वेतपद्मासना देवी श्वेतगन्धानुलेपना

अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः || || 


शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं 

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां 

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् || || 


या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता 

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना

या ब्रह्माच्युतशङ्करप्रभूतिभिर्देवैः सदा वन्दिता 

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || || 


ह्रीं ह्रीं ह्यद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे 

भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे

पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयितत्रि 

प्रोत्फुल्लज्ञानकुटे हरिनिजदयिते देवि संसारसारे || || 


ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे 

रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे

स्थूले नैव सुक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्वे 

विश्वे विश्वान्तरात्मे सुरवर निमिते निष्कले नित्यशुद्धे || || 


ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते 

मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशास्ताम्

विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे 

मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे || || 


धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये 

नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे

पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे 

मातर्मात्रार्धतत्वे मतिमति मतिदे माधवप्रीतिमोदे || || 


ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकग्रव्यहस्ते 

सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये

मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे 

गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये || || 


स्तौमि त्वां त्वां वन्दे मम खलु रसनां नो कदाचित्त्यजेथा 

माँ में बुद्धिर्विरुद्धा भवतु मनो देवि में यातु पापम्

माँ में दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु में नाकुलत्वं 

शास्त्रे वादे कवित्वं प्रसरतु मम धीर्मास्तु कुण्ठा कदापि || १० || 


इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो 

वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टकण्ठः

सः स्यादिष्टाद्यर्थलाभैः सुतमिव सततं पातितं सा देवीं 

सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं व्रयाति || ११ || 


निर्विघ्नं  तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः 

कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात्

दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो 

वाग्देव्याः सम्प्रसादात्रिजगति विजयी जायते सत्सभाषु || १२ || 


ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः

सारस्वतो जनः पाठात्सकृदिष्टार्थलाभवान् || १३ || 


पक्षद्वये त्रयोदश्यामेकवविंशंति संख्यया

अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् || १४ || 


सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः

वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः || १५ || 


ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम्

प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते || १६ || 


|| इति श्रीमदब्रह्मणा विरचितं सरस्वतीस्तोत्रं सम्पूर्णं || 



श्री सरस्वती स्तोत्र | Shree Sarasvati Stotra | श्री सरस्वती स्तोत्र | Shree Sarasvati Stotra | Reviewed by Bijal Purohit on 1:31 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.