देवी सूक्तम् | Devi Suktam |

 

देवी सूक्तम्

देवी सूक्तम्

नमो देव्यै शिवायै सततं नमः

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् || 


रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः || 


कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः

नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः || 


दुर्गायै दुर्ग पारायै सारायै सर्वकारिण्यै

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः || 


अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः || 



या देवी सर्वभूतेषु विष्णुमायेति शब्दिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु चेतनेत्यभितीयते

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु बुद्धि रूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु निद्रारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु छायारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||  



या देवी सर्वभूतेषु क्षांति रूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु जातिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु लज्जारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||


या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

  

या देवी सर्वभूतेषु कांतिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||


या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 



या देवी सर्वभूतेषु दयारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु मातृरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


या देवी सर्वभूतेषु भ्रांतिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या

भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् || 


स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सविता

करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः || 


या सांप्रतं चोद्धतदैत्यतापितैरस्माभिरीशा सुरैर्नमस्यते

या स्मृता तत्क्षण मेव हंति नः सर्वापदो भक्तिविनम्रमूर्तिभिः || 


|| दुर्गार्पणं अस्तु || 


देवी सूक्तम् | Devi Suktam | देवी सूक्तम् | Devi Suktam | Reviewed by Bijal Purohit on 5:21 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.