श्रीवीरभद्र कवच | Veerbhadra Kavacham |

 

श्रीवीरभद्र कवच

श्रीवीरभद्र कवच

 अस्यश्री वीरभद्र कवच महामंत्रस्य पशुपति ऋषि:

अनुष्टुप् छंदःश्री भद्रकाळी समेत वीरभद्रो देवता,

  ह्रां बीजं ह्रीं शक्तिक्लीं किलकंश्रीभद्रकाळी समेत

वीर भद्रेश्वर प्रसाद सिद्ध्यर्थे जपे विनियोगः ||


ध्यान्

रुद्र रौद्रावतारं हुतवहुनयन  चोर्ध्वकेशं सुदंष्ट्रं व्योमांगं भीमरुपं किणिकिणिरमसज्वालमाला वृतांगम् |

भूत प्रेताधिनाथं करकमलयुगे खड्गपात्रे वहंतं वंदे लोकैकवीरं त्रिभुवनविनुतं श्यामलं वीरभद्रम् ||


 ललाटं वीरभद्रों व्या - च्चक्षुषी चोर्ब्वकेशबृत् |

भ्रूमध्यं भूतनाथोव्या - न्नासिकां विरविग्रहः ||


कपाली कर्णयुगळं - कंधरं नीलकंधरः |

वदनं भद्रकाळीशो - चुबुकं चंद्रखंडमृत् ||


करौ पाशकरः पातु - बाहू पातु महेश्वरः |

ऊरुस्थलं चोग्रदंष्ट्र - आनंदात्मा हृदंबुजम् ||


रुद्रमूर्ति र्नाभिमध्यं - कटिं मे पातु शुलमृत् |

मूर्धानं पंचमूर्धा व्या - न्निटलं निर्मलेंदुमृत् ||


कपोलयुग्मं कापाली - जिह्वां मे जीवनायकं |

स्वसद्वयं पशुपति - लिँगं मे लिंगरूपधृत् ||


सर्वांगुलीः सर्वनाथो - नखन्मे नागभूषणः |

पार्श्व युग्मं शक्तिहस्तो - सर्वांगं देववल्लभः ||


सर्वकार्येषु मांः पायात् - भद्रकाळीमनोहरः |

ब्रह्मराक्षस पैशाच - भेताळ रण भूमिषु ||


सर्वेश्वरः सदापातु - सर्वदेवमदापहः |

शीतोष्णयो श्चांधकारे - निम्नोन्नतमुविस्थले ||


कंटकेप्वपि दुर्गेषु - पर्वते पि  दुर्गमे |

शस्त्रास्त्रमुख भल्लूक - व्याध्रचोरभयेषु  ||


राजाद्युपद्रवेचैव पायाच्छरभरूपधृत् |

 एत द्वीरभद्रस्य कवचं पठतेन्नरः |

सोडपम्बत्युभयं मुक्त्वा - सुखं प्राप्नोतिनिश्चयम् ||


मोक्षार्थी मोक्ष माप्नोति - धनार्थि लभते धनं |

 विद्यार्थी लभते विद्यां - जयार्थि जय माप्नुयात् ||


देहांते शिवसायुज्य - मवाप्नोति  संशयं |

एतत्कवच मीशानि -  चेयं देयं यस्य कस्य चित् ||


सुकुलीनाय शांताय शिवभक्ती रताय  |

शिष्याय गुरुभक्ताय - दातव्यं परमेश्वरी ||


तवसस्नेहा नम्या प्रोक्त - मेत त्ते कवचं महत् |

गोपनीयं प्रयत्नेन - त्वयैवं कुलसुंदरी ||

 

|| इति आकाशभैरवकल्फे श्री वीरभद्र कवचं नाम चत्पारिंशत् पटलः || 

श्रीवीरभद्र कवच | Veerbhadra Kavacham | श्रीवीरभद्र कवच | Veerbhadra Kavacham | Reviewed by Bijal Purohit on 5:57 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.