ऋणमोचक मंगलस्तोत्रम् | Rin mochak mangal stotram |

 

ऋणमोचक मंगल स्तोत्र

ऋणमोचक मंगलस्तोत्र

इस स्तोत्र के नित्य कम से कम १० पाठ करे |

यह स्तोत्र ऋण में से मुक्ति देता है |

रोगो का विनाश करता है |

दुःख दरिद्रता का विनाश करता है |

संतान प्राप्ति में सहायता करता है |


मंङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः |

स्थिरासनो महाकायः सर्वकामविरोधकः ||  ||


लोहितो लोहिताक्षश्च सामगानां कृपाकरः |

धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ||  ||


अङ्गारको यमश्चैव सर्वरोगापहारकः |

 वृष्टेः कर्ताऽपहर्ता  सर्वकामफलप्रदः ||  ||


एतानि कूजनमानि नित्यं यः श्रद्धया पठेत् |

 ऋणं  जायते तस्य धनं शीघ्रमवाप्नुयत् ||  ||


धरणिगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् |

 कुमारं शक्तिहस्तं  मङ्गलं प्रणमाम्यहम् ||  ||


स्तोत्रमङ्गारकस्यैतत्पठनियं सदां नृभिः |

 तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् ||  ||


अङ्गारक महाभाग भगवन्भक्तवत्सल |

त्वां नमामि मामाशेषमृणमाशु विनाशय ||  ||


ऋणरोगादिदारिद्र्यं ये चान्ये चापमृत्यवः |

 भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ||  ||


अतिवक्रदुराराध्यभोगमुक्ताजितात्मनः |

 तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ||  ||


विरिञ्चशक्रविष्णुनां मनुष्याणां तु का कथा |

 तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः || १० ||


पुत्रान् देहि धनं देहि त्वामस्मि शरणं गतः |

ऋणदारिद्र्यदुःखेन शत्रूणां  भयात्ततः || ११ ||


एभीर्द्वादशभिः श्लोकैर्यः स्तौति  धरासुतम् |

 महतीं श्रियमाप्नोति ह्यपरो धनदो युवा || १२ ||


|| इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचक मङ्गलस्तोत्रं सम्पूर्णम् ||

ऋणमोचक मंगलस्तोत्रम् | Rin mochak mangal stotram | ऋणमोचक मंगलस्तोत्रम् | Rin mochak mangal stotram | Reviewed by Bijal Purohit on 2:12 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.