वेदसार शिवस्तवः | Vedsaar Shivstavan |

 

वेदसार शिवस्तवः

वेदसार शिवस्तवः



पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् |

जटाजूटमध्ये स्फूरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम् ||  ||


महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् |

विरुपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ||  ||


गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरुपम् |

भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम् ||  ||


शिवाकान्त शम्भो शशाङ्कार्धमौले महेशान शूलीन् जटाजूटधारिन् |

त्वमेको जगद्व्यापको विश्वरुप प्रसीद प्रसीद प्रभो पूर्णरुप ||  ||


परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम् |

यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ||  ||


 भूमिर्न चापो  वह्निर्न वायुर्न चाकाश आस्ते  तन्द्रा  निद्रा |

 ग्रीष्मो  शीतो  देशो  वेषो  यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ||  ||


अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् |

तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् ||  ||


नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते |

नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ||  ||


प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र | 

शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो  मान्यो  गण्यः ||  ||


शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् | 

काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि || १० ||


त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ |

त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मकं हर चराचरविश्वरुपिन् || ११ ||


|| अस्तु ||

वेदसार शिवस्तवः | Vedsaar Shivstavan | वेदसार शिवस्तवः | Vedsaar Shivstavan | Reviewed by Bijal Purohit on 7:33 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.