महाभारत का शक्तिशाली सूर्य स्तोत्र | Surya Stavaraj Stotra |


महाभारत का शक्तिशाली सूर्य स्तोत्र

महाभारत का शक्तिशाली सूर्य स्तोत्र


सूर्योऽर्मा भगस्त्वष्टा पूषार्क: सविता रविः |

गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ||


पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् |

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव ||


इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः |

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दौ वै वरुणो यमः ||


वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः |

धर्मध्वजो वेदकर्ता वेदाङ्गों वेदवाहनः ||


कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः |

कला काष्ठा मुहूर्त्ताश्च क्षपा यामस्तथा क्षणः ||


संवत्सरकरोऽश्वत्थः काळचक्रो विभावसुः |

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ||


कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः |

वरुणः सागरोऽशश्च जीमूतो जीवनोऽरिहा ||


भूताश्रयो भूतपतिः सर्वलोकनमस्कृत |

स्त्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ||


अनन्तः कपिलो भानुः कामदः सर्वतोमुखः |

जयो विशालो वरदः सर्वधातुनिषेचिता ||


मनःसुपर्णो भूतादिः शीघ्रगः प्राणधारकः |

धन्वन्तरिर्धूमकेतुरादिदेवो दितेः सुतः ||


द्वादशात्मारविन्दाक्षः पिता माता पितामहः |

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् |

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ||


चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः |

एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः ||


नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयम्भुवा |

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् |

वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् |

सूर्योदये यः सुसमाहितः पठेत् पुत्रदारान् धनरत्नसञ्चयान् ||


लभेत जातिस्मरतां नरः सदा धृतिं मेधां विन्दते पुमान् |

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ||


विमुच्यते शोकदवाग्नि सागरा ल्लभेत कामान् मनसा यथेप्सितान् ||

यावज्जीव तु नीरोगं कुरु मां शतायुषम् |

प्रसीद धौम्यकृतया स्तुत्या मयि विकर्तन ||


|| अस्तु ||



महाभारत का शक्तिशाली सूर्य स्तोत्र | Surya Stavaraj Stotra | महाभारत का शक्तिशाली सूर्य स्तोत्र | Surya Stavaraj Stotra | Reviewed by Bijal Purohit on 1:52 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.