लक्ष्मी स्तोत्र | Indrakrit Lakshmi Stotram |

 

लक्ष्मी स्तोत्र

लक्ष्मी स्तोत्र

यह स्तोत्र परमपवित्र और कल्याणकारी है |

स्वयं इंद्रदेवता कृत यह स्तोत्र

अपार धन संपत्ति लक्ष्मी देनेवाला है |

पांचलाख का इस का मूल अनुष्ठान है |

किन्तु निरन्तर एक महीने तक

यह स्तोत्र जपने से महा सुख की प्राप्ति होती है ||


|| श्री इन्द्रउवाच ||

 नमः कमलवासिन्यै नारायण्यै नमो नमः |

कृष्णप्रियायै सारायै पद्मायै  नमो नमः ||  ||

पद्मपत्रेक्षणायै  पद्मास्यायै नमो नमः |

पद्मासनायै पद्मिन्यै वैष्णव्यै  नमो नमः ||  ||

सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः |

सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ||  ||

हरिभक्तिप्रदात्र्यै  हर्षदात्र्यै नमोनमः |

कृष्णवक्षःस्थितायै  कृष्णेशायै नमो नमः ||  ||

कृष्णशोभास्वरुपायै रत्नपद्मे  शोभने |

सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ||  ||

शष्याधिष्ठातृदेव्यै  शस्यायै  नमो नमः |

नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ||  ||

वैकुण्ठे या महालक्ष्मीर्लक्ष्मीक्षीरोदसागरे |

स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नॄपालये ||  ||

गृहलक्ष्मीश्च गृहिणां गेहे  गृहदेवता |

सुरभी सा गवां माता दक्षिणा यज्ञकामिनी ||  ||

अदितिर्देवमाता त्वं कमला कमलालये |

स्वाहा त्वं  हविर्दाने काव्यदाने स्वधा स्मृता ||  ||

त्वं हि विष्णुस्वरूपा  सर्वाधारा वसुन्धरा |

शुद्धसत्त्वस्वरुपा त्वं नारायणपरायणा || १० ||

क्रोधहिंसावर्जिता  वरदा  शुभानना |

परमार्थप्रदा त्वं  हरिदास्यप्रदा परा || ११ ||

यया विना जगत्सर्वं भस्मीभूतमसारकम् |

जीवन्मृतं  विश्वं  शवतुल्यं यया विना || १२ ||

सर्वेषां  परा त्वं हि सर्वबान्धवरूपिणी |

यया विना  सम्भाष्यो बान्धवैर्बान्धवः सदा || १३ ||

त्वया हीनो बन्धुहीनस्त्वया युक्तः  बान्धवः |

धर्मार्थकाममोक्षाणां त्वं  कारणरूपिणी || १४ ||

यथा माता स्तननंधानां शिशूनां शैशवे सदा |

तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः || १५ ||

मातृहीनः स्तनत्यक्तः  चेज्जीवति दैवतः |

त्वया हीनो जनः कोऽपि  जीवत्येव निश्चितम् || १६ ||

सुप्रसन्नास्वरूपा त्वं मां प्रसन्ना भवाम्बिके |

 वैरिग्रस्तं  विषयं देहि मह्यं सनातनि || १७ ||

वयं यावत्त्वयाहीना बन्धुहीनाश्च भिक्षुकाः |

सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये || १८ ||

राज्यंदेहि श्रियं देहि बलं देहि सुरेश्वरि |

कीर्तिं देहि धनं देहि यशो मह्यं  देहि वै || १९ ||

कामं देहि मतिं देहि भोगाँ देहि हरिप्रिये |

ज्ञानं देहि  धर्मं  सर्वसौभाग्यमिप्सितम् || २० ||

प्रभावं  प्रतापं  सर्वाधिकारमेव  |

जयं पराक्रमं युद्धे परमैश्वर्यमेव  || २१ ||


|| फलश्रुतिः ||

इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः |

कुबेरतुल्यः  भवेद्राजराजेश्वरो महान् || २१ ||

सिद्धस्तोत्रं यदि पठेत् सोपि कल्पतरुर्नरः |

पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् || २२ ||

सिद्धिस्तोत्रं यदि पठेन्मासमेकं  संयतः |

महासुखी  राजेन्द्रो भविष्यति  संशयः || २३ ||


|| इति श्रीब्रह्मवैवर्तमहापुराणे इन्द्रकृतलक्ष्मीस्तोत्रं सम्पूर्णं ||

लक्ष्मी स्तोत्र | Indrakrit Lakshmi Stotram | लक्ष्मी स्तोत्र | Indrakrit Lakshmi Stotram | Reviewed by Bijal Purohit on 1:46 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.