बगलामुखी कवच | Baglamukhi Kavach |


 बगलामुखी कवच

बगलामुखी कवच


|| पार्वत्युवाच ||

 कैलासाचलमध्यगं पुरहरं शान्त त्रिनेत्रं शिवं 

वामस्था कवचं प्रणम्य गिरिजा भूतिप्रदं पृच्छति | 

देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा  या | 

तस्याशशापविमुक्त मन्त्रसहितं प्रीत्याऽ धुना ब्रूहि माम् ||  ||


|| श्रीशङ्कर उवाच ||

देवि ! श्रीभगवल्लभे ! शृणु महामन्त्रं विभूतिप्रदं | 

देव्या वर्मयुतं समस्त - सुखदं साम्राज्यदं मुक्तिदम् |

तारं रुद्रवधूं  विरञ्चि - महिला - विष्णुप्रिया - कामयुक्

कान्ते ! श्रीबगलानने ! मम रिपुं नाशाय युग्मं त्विति ||  ||


ऐश्वर्याणि पदं  देहि युगलं शीघ्रं मनोवाञ्छितं 

कार्यं साधय युग्मयुक्छिववधू वह्निप्रियन्तो मनुः | 

कंसारेस्तनयं  बिजमपरा शक्तिश्च वाणी तथा 

कीलं श्रीमति ! भैरवर्षिसहितं छन्दोविराट् संयुतम् ||  ||

स्वेष्टार्थस्य परस्य वेत्ति नितरां कार्यस्य सम्प्राप्तये

नानासाध्य - महागदास्य नियतं नाशाय वीर्याप्तये |

ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वासहस्त्राख्यकं 

दीर्घौः षट्कयुतैश्च रूद्रमहिला बीजैर्निवेश्याङ्गके ||  ||


|ध्यानम् ||

सौवर्णासन - संस्थितां त्रिनयनां पितांशुकोल्लासिनीं

हेमाभाङ्गरुचिं  शशाङ्कः - मुकुटां सच्चम्पकस्त्रग्युताम् |

हस्तैर्मुद्गर - पाशबद्ध - रसनां संबिभ्रतीं  भूषणै

र्व्याप्ताङ्गी बगलमुखीं त्रिजगता संस्तम्भिनींचिन्तये ||


|विनियोगः ||

 अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्रस्य भैरवऋषिविराट् छन्दःश्रीबग्लामुखीदेवताक्लीं बीजम्ऐं शक्तिः , श्रीं कीलकं मम परस्य मनोऽभिलषितेष्ट - कार्यसिद्धये विनियोगः |


|ऋष्यादिन्यासः ||

शिरसि  भैरवऋषये नमः | मुखे विराट्छन्दसे नमः | हृदि बगलामुखीदेवतायै नमः | गुह्ये क्लीं बीजाय नमः | पादयोः ऐं शक्तये नमः | सर्वाङ्गे श्रीं कीलकाय नमः |


|करन्यासः ||

 ह्रां अङ्गुष्ठाभ्यां नमः |  ह्रीं तर्जनीभ्यां नमः |  ह्रं मध्यमाभ्यां नमः |  ह्रैं अनामिकाभ्यां नमः |  ह्रौं कनिष्ठिकाभ्यां नमः | 

 ह्रः करतलकरपृष्टिभ्यां नमः | 


|हृदयादिन्यासः ||

 ह्रां हृदयाय नमः |  ह्रीं शिरसे स्वाहा |  ह्रूं शिखायै वषट् |  ह्रैं कवचाय हुम् |  ह्रौं नेत्रत्रयाय वौषट् |  ह्रः अस्त्राय फट् | 


|| मन्त्रोद्वाराः ||

 ह्रौं ऐं श्रीं क्लीं श्रीबगलानने ! मम रिपून् नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितकार्यं साधय साधय ह्रीं स्वाहा |


|| कवचस्य पाठः ||

शिरो में पातु  ह्रीं ऐं श्री क्लीं पातुललातकम् |

सम्बोधनप्रदं  पातु नेत्रे  श्रीबगलानने ! ||  ||

श्रुती मम रिपुन् पातु नासिकां नाशयद्वयम् |

पातु गण्डौ सदा मामैश्वर्याण्यन्यं तु मस्तकम् ||  ||

देहि द्वन्द्वं सदा जिह्वां पातु शीघ्र वचो मम |

कण्ठदेशं  नः पातु  वाञ्छितं बाहुमूलकम् ||  ||

कार्यं साधय द्वन्द्वं तु करौ पातु सदा मम |

मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा ||  ||

अष्टाधिकचत्वारिंशद् दण्डाढ्या बगलामुखी |

रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ||  ||

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु | 

मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ||  || 

 ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु | 

मुखी वर्णद्वयं पातु लिंङ्गं में मुष्कयुग्मकम् ||  ||

जानुनी सर्वदुष्टानां पातु में वर्णपञ्चकम् |

वाचं मुखं तथा पादं षड्वर्णा परमेश्वरी ||  ||

जङ्घा - युग्मे सदा पातु बगला रिपुमोहिनी |

स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ||  ||

जिह्वा वर्णद्वयं पातु गुल्फो मे किलयेति  |

पादोर्ध्वं पदं पातु बुद्धि पादतले मम || १० ||

विनाशय पदं पातु पादाङ्गुल्योर्नखानि मे |

ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रिवयचांसि में || ११ ||

सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु |

ब्राह्मी पूर्वदले पातु चाऽग्नेय्यांविष्णुवल्लभा || १२ ||

महेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु |

कौमारी पश्चिमे पातु वायव्ये चाऽपराजिता || १३ ||

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु |

ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु || १४ ||

इत्यष्टौ शक्तयः पान्तु सायुधाश्च  वाहनाः |

राजद्वारे महादुर्गे पातु मां गणनायकः || १५ ||

श्मशाने जलमध्ये  भैरवाश्च सदाऽवतु |

द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः || १६ ||

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम |


|फलश्रुतिः ||

इति ते कथितं देवि ! कवचं परमाद्भुतम् || १७ ||

श्रीविश्वविजयं नाम कीर्ति - श्री - विजयप्रदम् |

अपुत्रो लभते पुत्रं धीरं शूरं  शतायुषम् || १८ ||

निर्धनो धनमाप्नोति कवचस्याऽस्य पाठतः |

जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् || १९ ||

पठेदिदं हि कवचं निशायां नियमात्तु यः |

यत् यद् कामयते कामं साध्याऽसाध्ये महीतले || २० ||

तत्तत्काममवाप्नोति सप्तरात्रेण शाङ्करि ! |

गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः || २१ ||

कवचं यः पठेद् देवि ! तस्याऽसाध्यं  किञ्चन |

यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् || २२ ||

त्रिरात्रेण वशं याति मृत्युं तं नाऽत्र संशयः |

लिखित्वा प्रतिमां शत्रोः  - तालेन हरिद्रया || २३ ||

लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन्मनुम् |

एकविंशाद्दिनं  यावत् प्रत्यहं  सहस्त्रकम् || २४ ||

जप्त्वा पठेत्तु कवचं चतुर्विंशतिवारकम् |

संस्तम्भो जायते शत्रोर्नाऽत्र कार्या विचारणा || २५ ||

विवादे विजयस्तस्य सङ्ग्राम जयमाप्नुयात् |

श्मशाने  भयं नास्ति कवचस्य प्रभावतः || २६ ||

नवनीतं चाऽभिमन्त्र्य स्त्रीणां दद्यन् महेश्वरि |

वन्ध्यायां जापते पुत्रो विद्या - बल - समन्वितः || २७ ||

श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ |

पदोदकेन स्पृष्ट्वा  लिखेल्लौह - शलाकया || २८ ||

 भूमौ शत्रोः स्वरुपं  हृदि नाम समालिखेत् |

हस्तं तद्धृदये दत्वा कवचं तिथि - वारकम् || २९ ||

ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः |

म्रियते ज्वरदाहेन दशमेऽह्रि  संशयः || ३० ||

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् |

धारयेद्दक्षिणे बाह्वो नारी वामभुजे तथा || ३१ ||

सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् |

ब्रह्मास्रादीनि शस्त्राणि नैवा कृन्तन्ति तंजनम् || ३२ ||

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् |

बृहस्पतिसमो वाऽपि विभवे ढंडोपमः || ३३ ||

कामतुल्यश्च नारीणां शत्रूणां  यमोपमः |

कवितालहरी तस्य भवेद् गङ्गाप्रवाहवत् || ३४ ||

गद्य - पद्यमयी वाणी भवेद् देवीप्रसादतः |

एकादशशतं यावत्पुरश्चरणमुच्यते || ३५ ||

 पुरश्चर्याविहीनं तु  चेदं फलदायकम् |

 देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः || ३६ ||

देयं शिष्याय भक्त्ताय पञ्चत्वं चाऽन्यथाऽऽप्नुयात् |

इदं कवचमज्ञात्वा भवेद् यो बगलामुखीम् |

शतकोटि जपित्वाऽपि तस्य सिद्धिर्न जायते || ३७ ||

दारढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां

विद्यां श्रीविजयं तथा सुनियतं धीरं  वीरं वरम् |

ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै |

धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषां नृपः || ३८ ||


|| अस्तु ||

बगलामुखी कवच | Baglamukhi Kavach | बगलामुखी कवच | Baglamukhi Kavach | Reviewed by Bijal Purohit on 3:05 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.