प्रदोष स्तोत्र | Pradosh Stotram |

 

प्रदोष स्तोत्र

प्रदोष स्तोत्र


|| श्री गणेशाय नमः ||

जय देव जगन्नाथ जय शंङ्कर शाश्वत |

जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ||  ||


जय सर्वगुणातीत जय सर्ववरप्रद |

जय नित्य निराधार जय विश्वम्भराव्यय ||  ||


जय विश्वैकवन्द्येश जय नागेन्द्रभूषण |

जय गौरीपते शम्भो जय चन्द्रार्धशेखर ||  ||


जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय |

जय भद्र विरुपाक्ष जयाचिन्त्य निरञ्जन ||  ||


जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन |

जय दुस्तरसंसारसागरोत्तारण प्रभो ||  ||


प्रसीद में महादेव संसारार्तस्य खिद्यतः |

सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ||  ||


महादारिद्रमग्नस्य महापापहतस्य  |

महाशोकनिविष्टस्य महारोगातुरस्य  ||  ||


ऋणभारपरितस्य दह्यमानस्य कर्मभिः |

ग्रहैः प्रपीड्यमानस्य प्रसीद मम शंङ्कर ||  ||


दरिद्रः पार्थयेद्देवं प्रदोषे गिरिजापतिम् |

अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम् ||  ||


दीर्धमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः |

ममास्तु नित्यमानन्दः प्रसादात्तव शंङ्कर || १० ||


शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः |

नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः || ११ ||


दुर्भिक्षमरिसन्तापाः शमं यान्तु महीतले |

सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः || १२ ||


एवमाराधयेद्देवं पूजान्ते गिरिजापतिम् |

ब्राह्मणान्भो जयेत् पश्चाद्दक्षिणाभिश्चपूजयेत् || १३ ||


सर्वपापक्षयकरी सर्वरोगनिवारणी |

शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा || १४ ||


|| इति प्रदोष स्तोत्रं सम्पूर्णम् ||

प्रदोष स्तोत्र | Pradosh Stotram | प्रदोष स्तोत्र | Pradosh Stotram | Reviewed by Bijal Purohit on 2:40 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.