केतु अष्टोत्तर शतनामावली | Ketu Ashtottar Shat Namavali |

 

केतु अष्टोत्तर शतनामावली

केतु अष्टोत्तर शतनामावली

 केतवे नमः |

 स्थूलशिरसे नमः |

 शिरोमात्राय नमः |

 ध्वजाकृतये नमः |

 नवग्रहयुताय नमः |

 सिंहिकागर्भसम्भवाय नमः |

 महाभीतिकराय नमः |

 चित्रवर्णाय नमः |

 पिङ्गलाय नमः |

 फलधूम्रसङ्काशाय नमः || १० ||


 तीक्ष्णदंष्ट्राय नमः |

 महोरगाय नमः |

 रक्तनेत्राय नमः |

 चित्रकारिणे नमः |

 महासुराय नमः |

 तीव्रकोपाय नमः |

 पापकण्टकाय नमः |

 क्रोधनिधये नमः |

 छायाग्रहविशेषकाय नमः |

 अन्त्यग्रहाय नमः || २० ||


 महाशीर्षाय नमः |

 सूर्यारये नमः |

 पुष्पवत्-ग्रहिणे नमः |

 वरहस्ताय नमः |

 गदापाणये नमः |

 चित्रशुभ्रधराय नमः |

 चित्रध्वजपताकाय नमः |

 घोराय नमः |

 चित्ररथाय नमः |

 शिखिने नमः || ३० ||


 कुलुत्थभक्षकाय नमः |

 वैडुर्याभरणाय नमः |

 उत्पातजनकाय नमः |

 शुक्रमित्राय नमः |

 मन्दसखाय नमः |

 शिखिनेनापकाय नमः |

 अन्तर्वेदिने नमः |

 ईश्वराय नमः |

 जैमिनिगोत्रजाय नमः |

 चित्रगुप्तात्मने नमः || ४० ||


 दक्षिण-मुखाय नमः |

 मुकुन्दवरपात्राय नमः |

 असुरकुलोद्भवाय नमः |

 घनवर्णाय नमः |

 लम्बदेहाय नमः |

 मृत्युपुत्राय नमः |

 उत्पातरुपधराय नमः |

 अद्दश्याय नमः |

 कालाग्निसन्निभाय नमः |

 नरपीठकाय नमः || ५० ||


 ग्रहकारिणे नमः |

 सर्वोपद्रवकारकाय नमः |

 चित्रप्रसूताय नमः |

 अनलाय नमः |

 सर्वव्याधिनाशनाय नमः |

 अपसव्यप्रचारिणे नमः |

 नवमे-पापदात्रे नमः |

 पञ्चमे-शोकदात्रे नमः |

 उपराग-गोचराय नमः |

 पुरुषकर्मणे नमः || ६० ||


 तुरीये-सुखप्रदाय नमः |

 तृतीये-वैरप्रदाय नमः |

 पापग्रहाय नमः |

 स्फोटकारकाय नमः |

 प्राणनाथाय नमः |

 पञ्चमे-श्रमकारकाय नमः |

 द्वितीये-स्फुटवाक्दात्रे नमः |

 विषाकुलितवक्त्रकाय नमः |

 कामरूपाय नमः |

 सत्येऽप्यनृतवते नमः || ७० ||


 चतुर्थे-मातृनाशनाय नमः |

 नवमे-पितृनाशनाय नमः |

 अन्ते-वैरप्रदात्रे नमः |

 सुतानन्दनबन्धकाय नमः |

 सर्पाक्षिजाताय नमः |

 अनङ्गाय नमः |

 कर्मराश्युद्भवाय नमः |

 उपान्ते-कीर्तिदाय नमः |

 सप्तमे-कलहप्रियाय नमः |

 अष्टमे-व्याधिकर्त्रे नमः || ८० ||


 धने-बहुसुखप्रदाय नमः |

 जनने-रोगदाय नमः |

 ऊर्ध्वमूर्धजाय नमः |

 ग्रहनायकाय नमः |

 पापद्दष्टये नमः |

 खेचराय नमः |

 शाम्भवाय नमः |

 अशेषजनपूजिताय नमः |

 शाश्वताय नमः |

 नटाय नमः || ९० ||


 शुभाशुभफलप्रदाय नमः |

 धूम्राय नमः |

 सुधापायिने नमः |

 अजिताय नमः |

 भक्तवत्सलाय नमः |

 सिंहासनाय नमः |

 केतु मूर्तये नमः |

 रवीन्दु द्युति नाशकाय नमः |

 अमराय नमः |

 पीडकाय नमः || १०० ||


 अमर्त्याय नमः |

 विष्णु द्रष्टाय नमः |

 असुरेश्वराय नमः |

 भक्तरक्षाय नमः |

 वैचित्र्यकपोतस्यन्दनाय नमः |

 वक्रचराये नमः |

 विचित्रफलदायिने नमः |

 भक्ताभीष्टफलप्रदाय नमः || १०८ ||


|| अस्तु ||

केतु अष्टोत्तर शतनामावली | Ketu Ashtottar Shat Namavali | केतु अष्टोत्तर शतनामावली | Ketu Ashtottar Shat Namavali | Reviewed by Bijal Purohit on 3:13 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.