लघु विष्णुसहस्त्र नाम | Laghu vishnu sahastra paath |

 

लघु विष्णुसहस्त्र नाम

लघु विष्णुसहस्त्र नाम



अलं नामसहस्रेण केशवोऽर्जुनमब्रवित् |

श्रुणु में पार्थ नामानि यैश्चतुष्यामि सर्वदा ||  ||


केशवः पुण्डरीकाक्षः स्वयंभूर्मधुसूदनः |

दामोदरो हृषीकेशः पद्मनाभो जनार्दनः ||  ||


विष्वक्सेनो वासुदेवो हरिर्नारायणस्तथा |

अनंतश्च प्रबोधश्च सत्यः कृष्णः सुरोत्तमः ||  ||


आदिकर्ता वराहश्च वैकुण्ठो विष्णुरच्युतः |

श्रीधरः श्रीपतिः श्रीमान् पक्षिराजध्वजस्तथा ||  ||


एतानि मम नामानि विद्यार्थी ब्राह्मणः पठेत् |

क्षत्रियो विजयस्यार्थे वैश्यो धनसमृद्धये ||  ||


नाग्निराजभयं तस्य  चोरात् पन्नगाद्भयम् |

राक्षसेभ्यो भयं नास्ति व्याधिभिर्नैव पीड्यते ||  ||


इदं नामसहस्त्रं तु केशवेनोद्धृतं स्तवम् |

उद्धृत्य चार्जुने दत्तं युद्धे शत्रुविनाशनम् ||  ||


|| इति श्री विष्णुपुराणे लघु विष्णुसहस्त्रनामस्तवः ||


लघु विष्णुसहस्त्र नाम | Laghu vishnu sahastra paath | लघु विष्णुसहस्त्र नाम | Laghu vishnu sahastra paath | Reviewed by Bijal Purohit on 1:27 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.