बिल्वाष्टक स्तोत्र | Bilvashtakm |

 

बिल्वाष्टक स्तोत्र

बिल्वाष्टक स्तोत्र


 श्री गणेशाय नमः |

 नमः शिवाय |

 त्रिदलं त्रिगुणाकारं त्रिनेत्रं  त्रयायुधम् |

त्रिजन्म पाप संहारमेकबिल्वंशिवार्पणम् ||  ||


त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैस्तथा |

शिवपूजां करिष्यामि ह्येकबिल्वंशिवार्पणम् ||  ||


अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे |

शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वंशिवार्पणम् ||  ||  


शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् |

सोमयज्ञमहापुण्यमेकबिल्वंशिवार्पणम् ||  ||


दन्त )दन्तिकोटिसहस्त्राणि ह्यश्वमेधशतानि  | 

कोटिकन्यामहादानमेकबिल्वंशिवार्पणम् ||  ||


लक्ष्म्याः स्तनत उत्पन्नं महादेवसदाप्रियम् |

बिल्वपत्रं प्रयच्छामि ह्येकबिल्वंशिवार्पणम् ||  || 


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् |

अघोरपापसंहारमेकबिल्वंशिवार्पणम् ||  ||


मूलतो  ब्रह्मरूपाय मध्यतो विष्णुरूपिणे |

अग्रतः शिवरूपाय ह्येकबिल्वंशिवार्पणम् ||  ||


बिल्वाष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ |

सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ||  ||



|| इति श्री बिल्वाष्टक स्तोत्र सम्पूर्णं ||

बिल्वाष्टक स्तोत्र | Bilvashtakm | बिल्वाष्टक स्तोत्र | Bilvashtakm | Reviewed by Bijal Purohit on 4:23 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.