श्री हयग्रीव अष्टोत्तर शत नामावलिः | Shree Haygriv AshtottarshatNamavali |

 

श्री हयग्रीव अष्टोत्तर शत नामावलिः

श्री हयग्रीव अष्टोत्तर शत नामावलिः

 हयग्रीवाय नमः |

 महाविष्णवे नमः |

 केशवाय नमः |

 मधुसूदनाय नमः |

 गोविन्दाय नमः |

 पुण्डरीकाक्षाय नमः |

 विष्णवे नमः |

 विश्वम्भराय नमः |

 हरये नमः |

१० आदित्याय नमः || १० ||


११ सर्ववागीशाय नमः |

१२ सर्वाधाराय नमः |

१३ सनातनाय नमः |

१४ निराधाराय नमः |

१५ निराकाराय नमः |

१६ निरीशाय नमः |

१७ निरुपद्रवाय नमः |

१८ निरञ्जनाय नमः |

१९ निष्कलङ्काय नमः |

२० नित्यतृप्ताय नमः || २० || 


२१ निरामयाय नमः |

२२ चिदानन्दमयाय नमः |

२३ साक्षिणे नमः |

२४ शरण्याय नमः |

२५ शुभदायकाय नमः |

२६ श्रीमते नमः |

२७ लोकत्रयाधीशाय नमः |

२८ शिवाय नमः |

२९ सरस्वतीप्रदाय नमः |

३० वेदोद्धर्त्रे नमः || ३० || 


३१ वेदनिधये नमः |

३२ वेदवेद्याय नमः |

३३ पुरातनाय नमः |

३४ पूर्णाय नमः |

३५ पूरयित्रे नमः |

३६ पुण्याय नमः |

३७ पुण्यकीर्तये नमः |

३८ परात्पराय नमः |

३९ परमात्मने नमः |

४० परस्मै ज्योतिषे नमः || ४० || 


४१ परेशाय नमः |

४२ पारगाय नमः |

४३ पराय नमः |

४४ सकलोपनिषद्वेद्याय नमः |

४५ निष्कलाय नमः |

४६ सर्वशास्त्रकृते नमः |

४७ अक्षमालाज्ञानमुद्रा युक्तहस्ताय नमः |

४८ वरप्रदाय नमः |

४९ पुराणपुरुषाय नमः |

५० श्रेष्ठाय नमः || ५० || 


५१ शरण्याय नमः |

५२ परमेश्वराय नमः |

५३ शान्ताय नमः |

५४ दान्ताय नमः |

५५ जितक्रोधाय नमः |

५६ जितामित्राय नमः |

५७ जगन्मयाय नमः |

५८ जरामृत्युहराय नमः |

५९ जीवाय नमः |

६० जयप्रदाय नमः || ६० || 


६१ जाड्यनाशनाय नमः |

६२ जपप्रियाय नमः |

६३ जपस्तुत्याय नमः |

६४ जपकृते नमः |

६५ प्रियकृते नमः |

६६ विभवे नमः |

६७ विमलाय नमः |

६८ विश्वरूपाय नमः |

६९ विश्वगोप्त्रे नमः |

७० विधिस्तुताय नमः || ७० || 


७१ विधिविष्णुशिव स्तुत्याय नमः |

७२ शान्तिदाय नमः |

७३ शान्तिकारकाय नमः |

७४ श्रेयःप्रदाय नमः |

७५ श्रुतिमयाय नमः |

७६ श्रेयसां पतये नमः |

७७ ईश्वराय नमः |

७८ अच्युताय नमः |

७९ अनन्तरुपाय नमः |

८० प्राणदाय नमः || ८० ||


८१ पृथिवीपतयेनमः |

८२ अव्यक्तव्यक्तरूपाय नमः |

८३ सर्वसाक्षिणे नमः |

८४ तमोपध्ने नमः |

८५ अज्ञाननाशकाय नमः |

८६ ज्ञानिने नमः |

८७ पूर्णचन्द्रसमप्रभाय नमः |

८८ ज्ञानदाय नमः |

८९ वाक्पतये नमः |

९० योगिने नमः || ९० ||


९१ योगीशाय नमः |

९२ सर्वकामदाय नमः |

९३ योगारुढाय नमः |

९४ महापुण्याय नमः |

९५ पुण्यकीर्तये नमः |

९६ अमित्रध्ने नमः |

९७ विश्वसाक्षिणे नमः |

९८ चिदाकाराय नमः |

९९ परमानन्दकारकाय नमः |

१०० महायोगिने नमः || १०० || 


१०१ महामौनिने नमः |

१०२ मुनीशाय नमः |

१०३ श्रेयसां निधये नमः |

१०४ हंसाय नमः |

१०५ परमहंसाय नमः |

१०६ विश्वगोप्त्रे नमः |

१०७ विराजे नमः |

१०८ स्वराजे नमः |

१०९ शुद्धस्फटिकसङ्काशाय नमः |

११० जटामण्डलसंयुताय नमः || ११० ||


१११ आदिमध्यान्तरहिताय नमः |

११२ सर्ववागीश्वरेश्वराय नमः |

११३ प्रणवोद्गीथरूपाय नमः |

११४ वेदाहरणकर्मकृते नमः || ११४ ||


|| इति श्री ब्रह्माण्ड पुराणे श्री हयग्रीवाष्टोत्तरशतनामावलिः सम्पूर्णा ||

श्री हयग्रीव अष्टोत्तर शत नामावलिः | Shree Haygriv AshtottarshatNamavali | श्री हयग्रीव अष्टोत्तर शत नामावलिः | Shree Haygriv AshtottarshatNamavali | Reviewed by Bijal Purohit on 2:07 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.