रामाष्टकं स्तोत्र | Ramshtak Stotra |

 

रामाष्टकं स्तोत्र

रामाष्टकं स्तोत्


लौकिका वैदिकाः शब्दा ये केचित्सन्ति पार्वति || १२ ||


नामानि रामभद्रस्य सहस्त्रन्तेषु चाधिकम् |

तेषु चान्त्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् || १३ ||


विष्णुरेकैकनामानि सर्ववेदाधिकं फलम् |

तादृङ्गनामसहस्त्रेषु राम नाम परं भतम् || १४ ||


जपतः सर्ववेदांश्च सर्वमन्त्रांश्च पार्वति |

तस्मात्कोटिगुणं पुण्यं रामनाम्नैव लभ्यते || १५ ||


|| विनियोगः||

 अस्य श्री ( अथ श्री ) रामाष्टोत्तरशतनामस्तोत्रस्य ईश्वरः ऋषिरनुष्टुपछन्दः

श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रीत्यर्थं जपे


|| विनियोगः ||

 श्री रामो रामभद्रश्च रामचन्द्रश्च शाश्वतः |

राजीवलोचनः श्रीमाँ राजेन्द्रो रघुपुँगवः || १६ ||


जानकीवल्ल्भो जैत्रो जितामित्रो जनार्दनः |

विश्वामित्रप्रियो दान्तशरणात्राणतत्परः || १७ ||


बालिप्रमथनो वाग्मी सत्यवाक्सत्य विक्रमः |

सत्यव्रतो व्रतफलः सदा हनुमदाश्रियः || १८ ||


कौशलेयः खरध्वंसी विराधवधपण्डितः |

विभीषणपरित्राता दशग्रीवशिरोहरः || १९ ||


सप्ततालप्रभेत्ता  हरकोदण्डखण्डनः |

जामदग्न्यमहादर्पज्वलनस्ताडकान्तकः || २० ||


वेदांतसारोऽमेयात्मा भववैद्यश्च भेषजः |

दूषणत्रिशिरो हन्ता त्रिमूर्त्तिस्त्रिगुणस्त्रयी || २१ ||


त्रिविक्रमस्त्रिलोकात्मा पुण्यचारीति कीर्तनः |

त्रिलोकीरक्षको धन्वी दण्डकारण्यपुण्यकृत् || २२ ||


अहल्यापावनश्चैव पितृभक्तो वरप्रदः |

जितेन्द्रियों जित्क्रोधो जितलाभो जगद्गुरुः || २३ ||


ऋक्षवानरसँघाती चित्रकूटसमाश्रयः |

जयन्तत्राणवरदः सुमित्रापुत्रसेवितः || २४ ||


सर्वदेवाधिदेवश्च मृतबालकजीवन: |

मायामारीचहन्ता  महाभोगो महाभुजः || २५ ||


सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः |

महायोगी महोदारः सुग्रीवेप्सितराज्यदः || २६ ||


सर्वपुण्याधिकफ़लस्तीर्थः सर्वाघनाशनः |

आदिपुरुषों महापुरुषः परमः पुरुषस्तथा || २७ ||


पुण्योदयो दयासारः पुराणः पुरुषोत्तमः |

स्मितवक्त्रो मितभाषी पूर्णभाषी  राघवः || २८ ||


अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः |

मायामानुषचाऱित्रो महादेवाभिपूजितः || २९ ||


सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः |

श्यामाङ्ग:सुन्दरः शूरः पीतवासा धनुर्द्धरः || ३० ||


सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः |

शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः || ३१ ||


परमात्मा परं ब्रह्म सच्चिदान्दविग्रहः |

 परं ज्योतिः परं धाम पराकाष्ठाः परात्परः || ३२ ||


परेशः पारगः पारः सर्वदेवात्मकः शिवः |

इत्येद्रामभद्रस्य नाम्नामष्टोत्तरं शतम् || ३३ ||


गुह्याद्गुह्यतरं देवि तव प्रीत्या प्रकीर्त्तितम् |

यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा |

 सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः || ३४ ||


जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् |

राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम् || ३५ ||


आनुकूल्यंच भूतानि स्थैर्यं यान्ति चलां श्रियः |

अणुग्रहे ग्रहा यान्ति नाशमायान्त्युपद्रवाः || ३६ ||


पठतो भक्तिभावेन जनस्य गिरिसम्भवे |

यः पठेत्परया भक्त्या तस्य वश्यं जगत्त्रयम् |

यद्यत्कामयते चित्ते तत्तदाप्नोति कीर्तनात् || ३७ ||


यः पठेद्रामचन्द्रस्य नाम्नामष्टोत्तरं शतम् |

ज्ञानेनापि  कुर्वाणो   पापेन लिप्यते || ३८ ||


सर्ववेदेषु तीर्थेषु दानेषु  तपः सु  |

तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते || ३९ || 


पुण्यकालेषु सर्वेषु पठन्नानन्त्यमश्नुते |

कल्पकोटिसहस्त्राणि कल्पकोटिशतानि  |

वैकुण्ठे वासमाप्नोति दशपुवैर्दशापरैः ||  ४० ||


रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् |

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः || ४१ ||


रामाय रामभद्राय रामचन्द्राय वेधसे |

रघुनाथाय नाथाय सीतायाः पतये नमः || ४३ ||


इत्येद्रामचन्द्रस्य माहात्म्यं वेदसम्मतम् |

कथितं तव गांगेय यतस्त्वं वैष्णवोत्तमः || ४४ ||


वन्दामहे महेशानं हरकोदण्डखण्डनम् |

जानकीहृदयानन्दचन्दनं रघुनन्दनम् || ४५ ||



|| पद्मपुराणे पार्वती ईश्वर सम्वादे श्रीरामचन्द्रस्तवराज समाप्तः ||

रामाष्टकं स्तोत्र | Ramshtak Stotra | रामाष्टकं स्तोत्र | Ramshtak Stotra | Reviewed by Bijal Purohit on 2:49 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.