शनि अष्टोत्तरशत नामावली । Shani 108 Names |

 

शनि अष्टोत्तरशत नामावली

शनि अष्टोत्तरशत नामावली 

 शनैश्चराय नमः | 

 शान्ताय नमः |

 सर्वाभिष्टदायिने नमः |

 शरण्याय नमः |

 वरेण्याय नमः |

 सर्वेशाय नमः |

 सैन्याय नमः |

 सुरवन्द्याय नमः |

 सुरलोकविहारिणे नमः |

 सुखासनोपविष्टाय नमः || १० || 


 सुन्दराय नमः |

 घनाय नमः |

 घनरुपाय नमः |

 घनाभरणधारिणे नमः |

 खद्योताय नमः |

 मन्दाय नमः |

 मन्दचेष्टाय नमः |

 महनीयगुणात्मने नमः |

 मर्त्यपावनपादाय नमः |

 महेशाय नमः || २० ||


 छायापुत्राय नमः |

 शर्वाय नमः |

 शततूणीरधारिणे नमः |

 शुष्काय नमः |

 चरस्थिरस्वभावाय नमः |

 चञ्चलाय नमः |

 नीलवर्णाय नमः |

 नित्याय नमः |

 नीलाञ्जननिभाय नमः |

 नीलाम्बरविभूषणाय नमः || ३० ||


 निश्चलाय नमः |

 वेद्याय नमः |

 विधिरुपाय नमः |

 विरोधाधारभूमये नमः |

 वेदास्वादस्वभावाय नमः |

 वज्रदेहाय नमः |

 वैराग्यदाय नमः |

 वीराय नमः |

 वीतरोगभयाय नमः |

 विपत्परंपरेशाय नमः || ४० ||


 विश्ववन्द्याय नमः |

 गृध्रवाहनाय नमः |

 गूढाय नमः |

 कर्माङ्गाय नमः |

 कुरुपाय नमः |

 कुत्सिताय नमः |

 गुणाढ्याय नमः |

 गोचराय नमः |

 अविद्यामूलनाशनाय नमः |

 विद्याऽविद्यास्वरुपिणे नमः || ५० ||


 आयुष्यकारणाय नमः |

 आपदुद्धर्ते नमः |

 विष्णुभक्ताय नमः |

 वशिने नमः |

 विविधारामवेदिने नमः |

 विधिस्तुत्याय नमः |

 वन्द्याय नमः |

 विरुपाक्षाय नमः |

 वरिष्ठाय नमः |

 गरिष्ठाय नमः || ६० ||


 वज्रांकुशधराय नमः |

 वरदाय नमः |

 अभयहस्ताय नमः |

 वामनाय नमः |

 ज्येष्ठापत्नीसमेताय नमः |

 श्रेष्ठाय नमः |

 मितभाषिणे नमः |

 कष्टौघनाशिने नमः |

 आर्यपुष्टिदाय नमः |

 स्तुत्याय नमः || ७० ||


 स्तोत्रकामाय नमः |

 भक्तिवश्याय नमः |

 भानवे नमः |

 भानुपुत्राय नमः |

 भव्याय नमः |

 पावनाय नमः |

 धनुर्मण्डलसंस्थिताय नमः |

 धनदाय नमः |

 धनुष्मते नमः |

 तनुप्रकाशदेहाय नमः || ८० ||


 तामसाय नमः |

 अशेषजनवन्द्याय नमः |

 विशेषफलदायिने नमः |

 वशीकृतजनेशाय नमः |

 पशूनांपतये नमः |

 खेचराय नमः |

 घननीलाम्बराय नमः |

 काठिन्यमानसाय नमः |

 आर्यगणस्तुताय नमः |

 नीलच्छत्राय नमः || ९० ||


 नीत्याय नमः |

 निर्गुणाय नमः |

 गुणात्मने नमः |

 निरामयाय नमः |

 निन्द्याय नमः |

 वन्दनीयाय नमः |

 धीराय नमः |

 दिव्यदेहाय नमः |

 दीनार्तिहरणाय नमः |

 दैत्यनाशनाय नमः || १०० ||


 आर्यजनगण्याय नमः |

 क्रूराय नमः |

 क्रूरचेष्टाय नमः |

 कामक्रोधकराय नमः |

 कलत्रपुत्रशत्रुत्वकारणाय नमः |

 परितोषितभक्ताय नमः |

 परभीतिहराय नमः |

 भक्तसङ्घमनोभीष्टफलदा नमः || १०८ ||


|| अस्तु ||

शनि अष्टोत्तरशत नामावली । Shani 108 Names | शनि अष्टोत्तरशत नामावली । Shani 108 Names | Reviewed by Bijal Purohit on 3:58 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.