गणेश द्वादश नाम स्तोत्र | Ganesha Dwadash Naam |

 

गणेश द्वादश नाम स्तोत्र

गणेश द्वादश नाम स्तोत्र


श्री पद्ममहापुराण के  सृष्टिखण्ड में यह उत्तम

विघ्न का नाश करनेवाले गणपति के 12 नामो का वर्णन किया हुआ है |

इसका नित्य सुबह सिर्फ एक पाठ करने से सभी कार्य सफल हो जाते है |

सम्पूर्ण विश्व उसके वश में हो जाता है |

एवं किसी भी विघ्न का सामना नहीं करना पड़ता |


गणेश द्वादश नाम स्तोत्र एवं नामावली

 गणपतिर्विघ्नराजो लंबतुण्डो गजाननः |

द्वैमातुरश्च हेरम्ब एकदन्तो गणाधिपः ||

विनायकश्चारुकर्णः पशुपालो भवात्मजः |

द्वादशैतानि नामानि प्रातरूत्थाय यः पठेत् ||

विश्वं तस्य भवेद्वश्यं   विघ्नं भवेत् क्वचित् ||

श्री पद्ममहापुराण\सृष्टिखण्ड )


गणपति

विघ्नराज

लंबतुण्ड

गजानन

द्वैमातुर

हेरम्ब

एकदन्त

गणाधिप

विनायक

चारुकर्ण

पशुपाल

भवात्मज


यह गणेशजी के बारह सर्वोत्तम नाम है |

जिनका प्रातःकाल स्मरण करने से सभी विघ्नो का नाश हो जाता है |


|| अस्तु ||

गणेश द्वादश नाम स्तोत्र | Ganesha Dwadash Naam | गणेश द्वादश नाम स्तोत्र | Ganesha Dwadash Naam | Reviewed by Bijal Purohit on 4:45 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.