ध्रुवकृत भगवत्स्तुति | Dhruv Krit Bhagvatstuti |

 

ध्रुवकृत भगवत्स्तुति

ध्रुवकृत भगवत्स्तुति



|| ध्रुव उवाच ||

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां

सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना |

अन्यांश्च हस्तचरणश्रवणत्वगादीन्

प्राणान्नमो भगवते पुरुषाय तुभ्यम् ||  ||


एकस्त्वमेव भगवन्निदमात्मशक्त्या

मायाख्ययोरुगुणया महदाद्यशेषम् |

सृष्ट्वानुविश्य  पुरुषस्तदसद्गुणेषु

नानेव दारुषु विभावसुवद् विभासि ||  ||


त्वद्दत्तया वयुनयेदमचष्ट विश्वं

सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः |

तस्याप्रवर्ग्यशरणं तव पादमूलं

विस्मर्यते कृतविदा कथमार्तबन्धो ||  ||


नूनं विमुष्टमतयस्तव मायया ते

ये त्वां भवाप्ययविमोक्षणमन्यहेतोः |

अर्चन्ति कल्पकतरूं कुणपोपभोग्य 

मिच्छन्ति  त्स्पर्शजं निरयेऽपि नॄणाम् ||  || 


या निर्वृतिस्तनुभृतां तव पादपद्म

ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् |

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्

किं त्वन्तकासिलुलितात् पततां विमानात् ||  ||


भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो

भूयादनन्त महताममलाशयानाम् |

येनाञ्जसोल्वणमुरुव्यसनं भवाब्धिं

नेष्ये भवद्गुणकथामृतपानमत्तः ||  ||


ते  स्मरन्त्यतितरां प्रियमिश मर्त्यं

ये चान्वदः सुतसुहृद्गृहवित्तदाराः |

ये त्वब्जनाभ भवदीयपदारविन्द

सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गः ||  ||


तिर्यङ्नगद्विजसरीसृपदेवदैत्य

मर्त्यादिभिः परिचितं सदसद्विशेषम् |

रुपं स्थविष्ठमज ते महदाद्यनेकं

नातः परं परम वेद्मि  यत्र वादः ||  ||


कल्पान्त एतदखिलं जठरेण गृह्णन्

शेते पुमान् स्वदृगनन्तसखस्तदड्कें |

यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म

गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ||  ||


त्वं नित्यमुक्त परिशुद्धविबुद्ध आत्मा

कूटस्थ आदिपुरुषो भगवास्त्रयधिशः |

यद् बुद्व्यवस्थितिमखाण्डितया स्वदृष्ट्या

द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से || १० ||


यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति

विद्यादयो विविधशक्तय आनुपूर्व्यात् |

तद् ब्रह्म विश्वभवमेकमनन्तमाद्य

मानन्दमात्रमविकारमहं प्रपद्ये || ११ || 


सत्याऽऽशिषो हि भगवंस्तव पादपद्म

माशीस्तथानुभजतः पुरुषार्थमूर्तेः |

अप्येवमर्य भगवान् परिपाति दीनान्

वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् || १२ ||


|| अस्तु ||

ध्रुवकृत भगवत्स्तुति | Dhruv Krit Bhagvatstuti | ध्रुवकृत भगवत्स्तुति | Dhruv Krit Bhagvatstuti | Reviewed by Bijal Purohit on 4:20 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.