शमी वृक्ष का महत्व | Shami Vruksh Mahatva |

 

शमी वृक्ष का महत्व

शमी वृक्ष का महत्व



शमी वृक्ष का हमारे धर्म में बहुत ही महत्व बताया हुआ है |

यह वृक्ष भगवान् गणपति को बहुत ही प्रिय है |


|| गजानन उवाच ||

समीपत्रस्य महिमा शृणुष्वार्य महाबलम् |

 यज्ञैन  दानैश्च व्रतैः कोटिशतैरपि ||  ||


 जपैः पूजनैर्वापि मम तोषस्तथा भवेत् |

 पद्मैर्नान्यकुसुमैः शमीपत्रैर्यथा भवेत् ||  ||


शमीति कीर्तनादेव पापं नश्यति वाचिकम् |

स्मरणान्मानसं पापं स्पर्शनात्कायजं तथा ||  ||


नित्यं तत्पूजनाद्ध्यानाद्वन्दनाच्चैव भक्तितः |

निर्विघ्नता तथा ऽऽयुष्यं ज्ञानं पापक्षयोऽपि  ||  ||


वाञ्छादिद्धिरचापल्यं जायते नात्र संशयः |

गजानन ने कहा हे आर्यतुम शमीपत्र की महाबलशाली महिमा को सुनो |

 मुझको  तो यज्ञों से दानों कोटिशत ( सैकड़ों करोड़ ) व्रतों,

  जपों पूजाओं,

 कमल के पुष्पों एवं  अन्य पुष्पों के अर्पण से उस प्रकार का संतोष होता है जैसा कि मुझको शमीपत्र अर्पण करने पर होता है || -||

शमी का नाम लेने मात्र से वाचिक पाप नष्ट होते हैं,

स्मरण से मानस पाप तथा उसके स्पर्श से कायिक पाप नष्ट होते हैं ||  ||


|| अस्तु ||

शमी वृक्ष का महत्व | Shami Vruksh Mahatva | शमी वृक्ष का महत्व | Shami Vruksh Mahatva | Reviewed by Bijal Purohit on 2:35 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.