श्री द्वादश ज्योतिर्लिंग स्तोत्र | Shri Dwadash Jyotirlinga Stotra |


श्री द्वादश ज्योतिर्लिंग स्तोत्र


Shri Dwadash Jyotirlinga Stotra |
द्वादश ज्योतिर्लिंग

ॐ सौराष्ट्रे सोमनाथं च श्री शैले मल्लिकार्जुनं |
उज्जयिन्यां महाकालं ओमकारं ममलेश्वरं ||

परल्यां वैद्यनाथं डाकिन्यां भीमशङ्करं |
सेतुबन्धे तू रामेशं नागेशं दारुकावने ||

वाराणस्यां तू विश्वेशं त्र्यंबकं गौतमी तटे |
हिमालये तू केदारं धृष्णेशं तू शिवालये ||

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः |
सप्तजन्म कृतं पापं स्मरणेन विनश्यति ||

|| जय श्री कृष्ण ||
श्री द्वादश ज्योतिर्लिंग स्तोत्र | Shri Dwadash Jyotirlinga Stotra | श्री द्वादश ज्योतिर्लिंग स्तोत्र | Shri Dwadash Jyotirlinga Stotra | Reviewed by Bijal Purohit on 1:02 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.