चतुःश्लोकी भागवत | Chatushloki Bhagvat |


चतुःश्लोकी भागवतम


Chatushloki Bhagvat |
चतुःश्लोकी भागवत

अहमेवासमेवाग्रे नान्यद्यत्सदसत्परं |
पश्चादहं यदेतच्च योवशिष्येत सोस्म्यहं || १ ||

ऋतेर्थं यत प्रतियेत न प्रतियेत चात्मनि |
तद्विद्यादात्मनो मायाँ यथाभासो यथा तमः || २ ||

यथा महान्ति भूतानि भूतेशुच्चावचेष्वनु |
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहं || ३ ||

एतावदेव जिज्ञास्यं तत्व जिज्ञासुनात्मनः |
अन्वयव्यतिरेकाभ्यां यत स्यात सर्वत्र सर्वदा || ४ ||

|| चतुश्लोकी भागवतम सम्पूर्णम ||

|| जय श्री कृष्ण ||
चतुःश्लोकी भागवत | Chatushloki Bhagvat | चतुःश्लोकी भागवत | Chatushloki Bhagvat | Reviewed by Bijal Purohit on 9:30 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.