लक्ष्मी स्तोत्रम् | Lakshmi Stotram |


लक्ष्मी स्तोत्रम् 

लक्ष्मी स्तोत्रम् 


ॐ नमः कमलवासिन्यै नारयण्यै नमो नमः |

कृष्णप्रियायै सारायै पद्मायै च नमो नमः || १ || 

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः | 
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः || २ 

सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः | 
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः || ३ || 

हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः | 
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः || ४ || 

कृष्णशोभास्वरुपायै रत्नपद्मे च शोभने | 
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः || ५ || 

शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः | 
नमो बुद्धिस्वरुपायै बुद्धिदायै नमो नमः || ६ || 

वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे | 
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीनृपालये || ७ || 

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता | 
सुरभी सा गवां माता दक्षिणा यज्ञकामिनी || ८ || 

अदितिर्देवमाता त्वं कमला कमलालये | 
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता || ९ || 

त्वं हि विष्णुस्वरूपा च सर्वधारा वसुन्धरा | 
सुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा || १० || 

क्रोधहिंसावर्जिता च वरदा च शुभानना | 
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा || ११ || 

यया विना जगत् सर्वं भस्मीभूतमसारकम् | 
जीवन्मृतं च विश्वं च शवतुल्यं यया विना || १२ || 

सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी | 
यया विना न सम्भाष्यो बान्धवैर्बान्धवः || १३ || 

त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः | 
धर्मार्थकाममोक्षाणां त्वं च करणरूपिणी || १४ || 

यथा माता स्तन्धानां शिशूनां शैशवे सदा | 
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः || १५ || 

मातृहीनः स्तनत्यक्तः स चेज्जीवति दैवतः | 
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् || १६ || 

सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके | 
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि || १७ || 

वयं यावत् त्वया हीना बन्धुहीनाश्च भिक्षुकाः | 
सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये || १८ || 

राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि | 
कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै || १९ || 

कामं देहि मतिं देहि भोगान् देहि हरिप्रिये | 
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् || २० || 

प्रभावं च प्रतापं च सर्वाधिकारमेव च | 
जयं पराक्रमं युद्धे परमैश्वर्यमेव च || २१ || 

|| फलश्रुतिः || 

इदं स्तोत्रं महापुण्यं त्रिसंध्यं यः पठेन्नरः | 
कुबेरतुल्यः स भवेद् राजराजेश्वरो महान् || 

सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नरः | 
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् || 

सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयतः | 
महसुखी च राजेन्द्रो भविष्यति न संशयः || 

|| इति श्री लक्ष्मी स्तोत्रम सम्पूर्णम् || 


लक्ष्मी स्तोत्रम् | Lakshmi Stotram | लक्ष्मी स्तोत्रम् | Lakshmi Stotram | Reviewed by Bijal Purohit on 2:37 pm Rating: 5

1 टिप्पणी:

Blogger द्वारा संचालित.