सूर्य के १२ नाम | Surya Ke 12 Naam |

 

सूर्य के १२ नाम

सूर्य के १२ नाम


आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ||

तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ||

पंचमं हरिदश्वश्च षष्ठं त्रैलोक्यलोचनः ||

सप्तमं तु सहस्त्रांशुरष्टमं रवि रुच्यते ||

नवमं दिनकृत्प्रोत्कं दशमं द्वादशात्मकः ||

एकादशं त्रिमूर्तिश्च द्वादशं सूर्य उच्यते ||

द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ||

दुःस्वप्ननाश नंचैवसर्वदुःखं  नश्यति ||

आकाशात्पतितं तोयं यथा गच्छति सागरम् ||

सर्वदेवनमस्कारः केशवं प्रति गच्छति ||


|| अस्तु ||

सूर्य के १२ नाम | Surya Ke 12 Naam | सूर्य के १२ नाम | Surya Ke 12 Naam | Reviewed by Bijal Purohit on 1:56 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.