शम्भुस्तुतिः | Shambhostuti |

 

शम्भुस्तुतिः

शम्भुस्तुतिः


|| श्री राम उवाच ||


नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् |

नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ||  ||


श्री राम बोले ! मैं पुराणपुरुष शम्भुको नमस्कार करता हूँ |

जिनकी असीम सत्ताका कहीं पार या अन्त नहीं है

उन सर्वज्ञ शिवको मैं प्रणाम करता हूँ |

अविनाशी प्रभु रुद्रको नमस्कार करता हूँ |

सबका संहार करनेवाले शर्वको मस्तक झुकाकर प्रणाम करता हूँ ||  ||



नमामि देवं परमव्ययं तमुमापतिं लोकगुरुं नमामि |

नमामि दारिद्र्यविदारणं तं नमामि रोगापहरं नमामि ||  ||


अविनाशी परमदेवको नमस्कार करता हूँ |

लोकगुरु उमापतिको प्रणाम करता हूँ |

दरिद्रताको विदीर्ण करनेवाले को नमस्कार करता हूँ |

रोगोंका विनाश करनेवाले महेश्वरको प्रणाम करता हूँ ||  ||


नमामि कल्याणमचिन्त्यरुपं नमामि विश्वोद्भवबीजरूपम् |

नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ||  ||


जिनका रुप चिन्तनका विषय नहीं है,

उन कल्याणमय शिवको नमस्कार करता हूँ |

विश्वकी उत्पत्तिके बीजरुप भगवान् भवको प्रणाम करता हूँ |

जगत् का पालन करनेवाले परमात्माको नमस्कार करता हूँ ||  ||


नमामि गौरीप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् |

नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ||  ||


पार्वतीजीके प्रियतम अविनाशी प्रभुको नमस्कार करता हूँ |

नित्य क्षर अक्षरस्वरुप शङ्करको प्रणाम करता हूँ  स्वरुप चिन्मय है और अप्रमेय है,

उन भगवान् त्रिलोचनको मैं मस्तक झुकाकर बारम्बार

नमस्कार करता हूँ ||  ||


नमामि कारुण्यकरं भवस्व(भवस्य)भयंकरं वाऽपि सदा नमामि |

 नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ||  ||


करुणा करनेवाले भगवान् शिवको प्रणाम करता हूँ तथा

संसारको भय देनेवाले भगवान् भूतनाथको सर्वदा नमस्कार करता हूँ |

मनोवाञ्छित फलोंके दाता महेश्वरको प्रणाम करता हूँ ||  ||


नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् |

 नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहारं(हरंनमामि ||  ||


तीनों वेद जिनके तीन नेत्र हैंउन त्रिलोचनको प्रणाम करता हूँ |

त्रिविध मूर्तिसे रहित सदाशिवको नमस्कार करता हूँ |

पुण्यमय शिवको प्रणाम करता हूँ |

सत् असत् से पृथक् परमात्माको नमस्कार करता हूँ |

पापोंको नष्ट करनेवाले भगवान् हरको प्रणाम करता हूँ ||  ||


नमामि विश्वस्य हिते रतं तं नमामि रुपाणि बहूनि धत्ते | 

यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि ||  ||


जो विश्वके हितमें लगे रहते हैंबहुत से रुप धारण करते हैं,

उन भगवान् शङ्करको मैं प्रणाम करता हूँ |

जो संसारके रक्षक तथा सत् और असत् के निर्माता हैं,

विश्वपति को मैं नमस्कार करता हूँनमस्कार करता हूँ ||  ||


यज्ञेश्वरं सम्प्रति हव्यकव्यं तथागतिं लोकसदाशिवो यः |

आराधितो यश्च ददाति सर्वं नमामि दानप्रियमिष्टदेवम् ||  ||


हव्य काव्यस्वरुप यज्ञेश्वरको नमस्कार करता हूँ |

सम्पूर्ण लोकोंको सर्वदा कल्याण करनेवाले जो भगवान् शिव

आराधना करनेपर उत्तम गति एवं सम्पूर्ण अभीष्ट

 वस्तुएँ प्रदान करते हैंउन दानप्रिय इष्टदेवको मैं नमस्कार करता हूँ ||  ||


 नमामि सोमेश्वरमस्वतन्त्रमुमापतिं तं विजयं नमामि | 

नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि ||  ||


भगवान् सोमनाथको प्रणाम करता हूँ |

जो स्वतन्त्र  रहकर भक्तोंके वश रहते हैं,

उन विजयशील उमानाथको मैं नमस्कार करता हूँ |

विघ्नराज गणेश तथा नन्दीके स्वामी पुत्रप्रिय भगवान् शिवको मैं

 मस्तक झुकाकर प्रणाम करता हूँ ||  ||


नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि |

नमामि गङ्गाधरमीशमीड्यमुमाधवं देववरं नमामि || १० ||


संसारके दुःख और शोकको नाश करनेवाले देवता भगवान् चन्द्रशेखरको मैं

बारम्बार नमस्कार करता हूँ |

जो स्तुति करनेयोग्य और मस्तकपर गङ्गाजीको धारण करनेवाले हैं,

उन महेश्वरको नमस्कार करता हूँ |

देवताओंमें श्रेष्ठ उमापतिको प्रणाम करता हूँ || १० ||



नमाम्यजादीशपुरन्दरादिसुरासुरैरर्चितपादपद्मम् |

नमामि देवीमुखवादनानामीक्षार्थमक्षित्रितयं  ऐच्छत् || ११ ||


ब्रह्मा आदि ईश्वरइन्द्र आदि देवता तथा असुर भी

जिसके चरणकमलोंकी पूजा करते हैं,

उन भगवान्को मैं नमस्कार करता हूँ |

जिन्होंने पार्वतीदेवीके मुखसे निकलनेवाले वचनोंपर

दृष्टिपात करनेकी इच्छासे मनो तीन नेत्र धारण कर रखे हैं,

 भगवान् को प्रणाम करता हूँ || ११ ||


पञ्चामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्विविधैश्च मन्त्रैः | 

अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि || १२ ||


पञ्चामृतचन्दनउत्तम धूपदीपभाँति भाँतिके विचित्र पुष्पमन्त्र तथा अन्न आदि समस्त उपचारोंसे पूजित भगवान्सोमको मैं करताहूँ || १२ ||



|| इति श्री ब्रह्मपुराणे शम्भुस्तुतिः सम्पूर्णा ||

शम्भुस्तुतिः | Shambhostuti | शम्भुस्तुतिः | Shambhostuti | Reviewed by Bijal Purohit on 2:06 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.