असितकृतं शिवस्तोत्रम् | Asitkrutam Shiv Stotra |

 

असितकृतं शिवस्तोत्रम्

असितकृतं शिवस्तोत्रम्




 

||श्री असित उवाच ||


जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय  |

योगिन्द्राणां  योगीन्द्र गुरुणां गुरवे नमः ||  ||


मृत्योर्मृत्युस्वरुपेण मृत्युसंसारखंडन |

मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ||  ||


कालरुपं कलयतां कालकालेश कारण |

कालादतीत कालस्य कालकाल नमोऽस्तु ||  ||


गुणातीत गुणाधार गुणबीज गुणात्मकं |

गुणीश गुणिनां बीज गुणिनां गुरवे नमः ||  ||


ब्रह्मस्वरुप ब्रह्मज्ञ ब्रह्मभावनतत्पर |

ब्रह्मबीजस्वरुपेण ब्रह्मबीज  नमोऽस्तु ते ||  ||


इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः |

दीनवत् साश्रुनेत्रश्च पुलकाञ्जितविग्रहः ||  ||


असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् |

वर्षमेकं हविश्याशी शङ्करस्य महात्मनः ||  ||


 लभेद् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् |

भवेदधनाढ्यो दुःखी  मूको भवति पण्डितः ||  ||


अभार्यो लभते भार्यां सुशीलां  पतिव्रताम् |

इहलोके सुखं भुक्त्वा यात्यन्ते शिवसंनिधिम् ||  ||


|| इति श्रीब्रह्मवैवर्तपुराणे असितकृतं शिवस्तोत्रं सम्पूर्णम् ||

असितकृतं शिवस्तोत्रम् | Asitkrutam Shiv Stotra | असितकृतं शिवस्तोत्रम् | Asitkrutam Shiv Stotra | Reviewed by Bijal Purohit on 2:17 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.