शमी पूजन स्तोत्र | Shami pujan stotra|

 

शमी पूजन स्तोत्र

शमी पूजन स्तोत्र




 अपराजिते नमस्तेऽस्तुनमस्ते विजये जये |

जगन्मातः सुरेशानि कुण्डलद्योतितानने ||  ||


त्वं चापराजिते देवि शमीवृक्षस्थिते जये |

राज्यं मे देहि विश्वेशि शत्रूणां  पराजयम् ||  ||


अमङ्गलानां शमनीं,शमनीम्  दुष्कृतस्य  |

दुःस्वप्नशमनीं धन्यांप्रपद्येऽहं शमीं शुमाम् ||  ||


शमी शमयते पापंशमी लोहित कण्टकाः |

धरित्र्यर्जुनबाणानां रामस्य प्रियवादिनी |

करिष्यमाणयात्रायां यथाकालं सुखं मया |

तत्रनिर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ||

अश्मंतक महावृक्ष महादोषनिवारणं |

इष्टानां दर्शनं देहि शत्रूणां  विनाशनं ||

शमी शमयते रोगान्शमी शमयते रिपून् |

शमी शमयते पापंशमी सर्वार्थसाधिनी ||  ||


अर्जुनस्य धनुर्धात्री,रामस्य शोकनाशिनी | 

लक्ष्मणप्राणदात्री सीताशोकशमङ्करी ||  ||


अपराजिते नमस्तेऽस्तुजयदे कामदायिनी |

यात्रामहं करिष्यामिसिद्धिं सर्वत्र मे कुरु ||  ||


मन्त्रैर्वेदमयैश्चैवपूज्येच्च शमीस्थिताम् |

अपराजितां भद्ररूपांविजयार्थप्रदां शिवाम् ||  ||


क्रमेणेन्द्रस्य ककुभिःविन्यसेत् तु पदं क्रमात् |

रिपोः प्रतिकृतिं कृत्वापांशुना तलरूपिणीम् ||  ||


शरेण शरपुड्खेंणबिद्धेद् हृदयमर्मणि |

दिशां विजयमन्त्राश्चअसिरुपा द्विजातिभिः ||  ||


पाठनीयास्ततो गेहंगच्छेच्चैव पुरोधसा |

मांगल्यंभिषेकं गुणप्राशनमेव  || १० ||


स्वस्तिवाच्या द्विजाश्चैवबन्दीभ्योऽभयदक्षिणां |

देयाधिक्यं  रजतंवस्त्रादिनवभूषणम् || ११ ||


परिधयं स्वयं चैव (चैयपत्नीभ्यो देयमेव  |

पुत्रादिभ्यो स्त्रुषादिभ्योमन्त्रीभ्यो देयमेव  || १२ ||


अदेयमपि तत्कालेदेयं श्रद्धा |

सम्भाव्य पौरान् भृत्यांश्चतेषामुत्सर्जनं ततः || १३ ||


ततः पुरोधसा साकंस्वयं गच्छेच्छमीं पुनः |

वामदक्षिण पार्श्वेभ्योगृहीत्वा मृत्तिकां ततः || १४ ||


श्रीधरं  हिरण्यं पट्ट कूलं समर्पयेत् |

गुरुं सम्पूज्य सस्त्रीकंततो गच्छेद् गृहं प्रति || १५ ||


|| अस्तु ||

शमी पूजन स्तोत्र | Shami pujan stotra| शमी पूजन स्तोत्र | Shami pujan stotra| Reviewed by Bijal Purohit on 2:32 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.