श्री लघु सूर्य कवचम् | Shree Laghu Surya Kavacham |

 

श्री लघु सूर्य कवचम्

श्री लघु सूर्य कवचम् 



|याज्ञवल्क्य उवाच ||


शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् |

शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ||  ||


देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् |

ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् ||  ||


शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः |

नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ||  ||


घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः |

जिह्वां में मानदः पातु कण्ठं मे सुखवन्दितः ||  ||


स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः |

पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ||  ||


सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भुर्जपत्रके |

दधाति यः करे तस्य वशगाः सर्वसिद्धयः ||  ||


सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः |

 रोगमुक्तो दीर्घायुः सुखं पुष्टि  विन्दति ||  ||


 नारायणाय विद्महे शेषशायिने

धीमहि तन्नो विष्णुः प्रचोदयात् ||


|| श्री याज्ञवल्क्य मुनि विरचितं सूर्य कवच स्तोत्रम् सम्पूर्णम् ||

श्री लघु सूर्य कवचम् | Shree Laghu Surya Kavacham | श्री लघु सूर्य कवचम् | Shree Laghu Surya Kavacham | Reviewed by Bijal Purohit on 2:01 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.