श्री गायत्री हृदयम् | Shree Gayatri Hridayam |

 

श्री गायत्री हृदयम्

श्री गायत्री हृदयम् 



                                       श्री नारायण उवाच

देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम्

तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् || || 


विराड्रूपां महादेवीं गायत्रीं वेदमातरम्

ध्यात्वा तस्यास्त्वथांगेषु ध्यायेदेताश्च देवताः || || 


पिंडब्रह्माण्डयोरैक्याद्भावयेत् स्वतनौ तथा

देविरुपे निजे देहे तन्मयत्वाय साधकः || || 


नादेवोऽम्यर्चयेद्देवमिति वेदविदो विदुः

ततोऽमेदाय काये स्वे भावयेद्देवता इमाः || || 


अथ तस्यंप्रवक्ष्यामि तन्मयत्वमयो भवेत्

गायत्रीहृदयस्याप्यहमेव ऋषिः स्मृतः || || 


गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी

पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात्

आसने विजने देशे ध्यायेदेकाग्रमानसः || || 


अथ न्यासः


 || द्यौर्मूर्ध्नि दैवतम् || 

दंतपंक्तावश्विनौ || 

उभे संध्ये चौष्ठौ || मुखमग्निः || जिह्वा सरस्वती || 

ग्रीवायां तु बृहस्पतिः || 

स्तनयोर्वसवोडष्टौ || बाह्वौरमृतः || हृदये पर्जन्यः || 

आकाशमुदरम् || नाभावंतरिक्षम् || 

कट्योरिन्द्राग्नी || 

जघने विज्ञानधनः प्रजापतिः || कैलासमलये ऊरु || 

विश्वेदेवा जान्वोः || 

जंघायां कौशिकः || गुह्यमयने || ऊरु पितरः || 

पादौ पृथिवी || वनस्पतयोड्गुलीषु || 

ऋषयो रामाणि || 

नखानि मुहूर्तानि || अस्थिषु ग्रहाः || असृङ्मांसमृतवः || 

संवत्सरा वे निमिषम् || 

अहोरात्रावादित्यश्चन्द्रमाः || 


प्रवरां दिव्यां गायत्रीं सहस्त्रनेत्रां शरणमहं प्रपद्ये || 

तत्सवितुर्वरेण्याय नमः || 

तत्पूर्वाजयाय नमः ||

 तत्प्रातरादित्याय नमः ||  

 तत्प्रातरादित्यप्रतिष्ठायै नमः || 


प्रातरधियानां रात्रिकृतं पापं नाशयति || 

सायमधीयानोदिवसकृतं पापं नाशयति || 

सायंप्रातरधीयानः अपापो भवति || सर्वतीर्थेषु स्नातो भवति || 

सर्वदेवैर्ज्ञातो भवति || 


अवाच्यवचनात्पूतो भवति || अभक्ष्यभक्षणात्पूतो भवति || 

अभोज्यभोजनात्पूतो भवति || अचोष्यचोषणात्पूतो भवति || 

असाध्यसाधनात्पूतो भवति || 

दुष्प्रतिग्रहशतसहस्त्रात्पूतो भवति ||    

सर्वप्रतिग्रहात्पूतो भवति || पंक्तिदूषणात्पूतो भवति || 

अनृतवचनात्पूतो भवति || 

अथाब्रह्मचारी ब्रह्मचारी भवति || 


अनेन हृदयेनाधीतेन क्रतुसहस्त्रेणेष्टं भवति ||

षष्टिशतसहस्त्रगायत्र्या जप्यानि फलानि भवन्ति ||  

अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् || तस्य सिद्धिर्भवति || 

इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति || 

ब्रह्मलोके महीयते || 

इत्याह भगवान् श्रीनारायणः || 


|| अस्तु || 



         

श्री गायत्री हृदयम् | Shree Gayatri Hridayam | श्री गायत्री हृदयम् | Shree Gayatri Hridayam | Reviewed by Bijal Purohit on 2:35 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.