नवग्रहदान | Navgrah Daan |

 

नवग्रहदान

नवग्रहदान


ज्योतिष शास्त्र के अनुसार जो ग्रह कुंडली में दुर्बल है

 उसे प्रबल और समान करने के लिए

नवग्रहो से संबधित दान करने से ग्रह से संबधित समस्या से मुक्ति मिलती है |


सूर्य के लिए दान :

माणिक्य गोधूम धेनु रक्तवस्त्र गुड़ हेम ताम्र रक्तचंदन कमल

माणिकगेहूगायरक्तवस्त्र, (लाल कपडा), गुड़सुवर्णताम्बा,

लालचन्दनकमल

कोई भी रविवार इन वस्तुओ का विद्वान ब्रह्मण या जरूरियात मंद को दान करे |


चन्द्र के लिए दान :

वंशपात्रस्थ तण्डुल कर्पूर मौक्तिक श्वेतवस्त्र घृतपूर्णकुम्भ वृषभाश्चन्द्रास्य

बांस के पात्र में अक्षतकपूरमोतीसफेदवस्त्रघी से भरा घड़ाबेल


मंगल के लिए दान :

प्रवाल गोधूम मसूरि रक्तवृष गुड़ सुवर्ण रक्तवस्त्र ताम्राणि भौमस्य

परवालु (प्रवाल),गेहू,मसूर की दालरकतबेलगुड़सुवर्णलालवस्त्रऔर तांम्र


बुध के लिए दान :

नीलवस्त्रसुवर्ण कांस्य मुद्गारुत्मद्दासी हस्तिदन्त पुष्पाणि बुधस्य

नीलवस्त्रसुवर्णकांस्यपात्रहरे मुंगदासीपंचमणीहाथीदांतपुष्प


गुरु के लिए दान :

पुष्परागमणि हरिद्रा शर्कराश्वापितवस्त्र धान्यपीतवस्त्र लवण सुवर्ण निसुरगुरो

पुखराजहल्दीशक्करघोडापीलाधान्य(चने की दाल आदि), पीलावस्त्रनमकसुवर्ण


 शुक्र के लिए दान :

चित्रवस्त्रश्वेताश्वधेनु वज्रमणि सुवर्ण रजत गंध तण्डुलाः शुक्रस्य

चित्रवस्त्रसफ़ेद घोडागायहीरासुवर्णचन्दनअक्षत


शनि के लिए दान :

इंद्रनीलमाषतैलतिलकुलित्थमहिषी लोहकृष्णधेनवः शनैः

नीलमणिकालेउरदतेलकालेतिलभैंसलोहाकालीगाय


राहु के लिए दान :

गोमेदाश्व नीलवस्त्रकम्बलतैलतिललोहानिराहो:

गोमेद मणिघोडाकालावस्त्रकंबलतेलतिललोहा


केतु के लिए दान :

वैदूर्यमणितेलतिलकम्बलकस्तूरी छागवस्त्रआणि

वैडूर्यमणितेलतिलकम्बलकस्तूरीबकरीवस्त्रदान


|| अस्तु ||

नवग्रहदान | Navgrah Daan | नवग्रहदान | Navgrah Daan | Reviewed by Bijal Purohit on 12:32 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.