श्री पशुपत्यष्टकम् स्तोत्र | Shree Pashupatyashyakam Stotra |

 

श्री पशुपत्यष्टकम् स्तोत्र 

श्री पशुपत्यष्टकम् स्तोत्र

ध्यानम् 


ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं 

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्

पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं 

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्र त्रिनेत्रम् || 


स्तोत्रम् 


पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं सतीपतिम्

प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् || || 


जनको जननी सोदरो भूरिबलं कुलम्

अवति कोऽपि कालवशं गतं भजत रे मनुजा गिरिजापतिम् || || 


मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्

प्रथमभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् || || 


शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्

अभयदं करुणावरुणा लयं भजत रे मनुजा गिरिजापतिम् || || 


नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्

चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम् || || 


मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्

प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् || || 


मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्

जगदुदिक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् || || 


हरिविरञ्जिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम्

त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् || || 


पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा

पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् || || 


|| इति श्री पृथिवीपतिसूरिविरचितं श्री पशुपत्यष्टकं सम्पूर्णम् ||    

श्री पशुपत्यष्टकम् स्तोत्र | Shree Pashupatyashyakam Stotra | श्री पशुपत्यष्टकम् स्तोत्र | Shree Pashupatyashyakam Stotra | Reviewed by Bijal Purohit on 6:08 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.