धनवंतरि अष्टोत्तरशत नामावली | Dhanvantari Ashtottarshat Namavali |

 

धनवंतरि अष्टोत्तरशत नामावली

धनवंतरि अष्टोत्तरशत नामावली


ॐ अमृतवपुषे नमः | 
ॐ धर्मध्वजाय नमः |
ॐ धरावल्लभाय नमः |
ॐ धीराय नमः |
ॐ धिषणवंद्याय नमः |
ॐ धार्मिकाय नमः |
ॐ धर्मनियामकाय नमः |
ॐ धर्मरुपाय नमः |
ॐ धीरोदात्त गुणोज्ज्वलाय नमः |
ॐ धर्म विदे नमः || १० || 

ॐ धराधर धारिणे नमः |
ॐ धात्रे नमः |
ॐ धातृ गर्व भिदे नमः |
ॐ पुण्यपुरुषाय नमः |
ॐ धाराधर रुपाय नमः |
ॐ धार्मिक प्रियाय नमः |
ॐ धार्मिक वन्द्याय नमः |
ॐ धार्मिक जन ध्याताय नमः |
ॐ धनदादि समर्चिताय नमः |
ॐ धन्वीने नमः || २० || 

ॐ धर्मनारायणाय नमः |
ॐ आदित्यरुपाय नमः |
ॐ अमोघाय नमः |
ॐ धीषण पूज्याय नमः |
ॐ धीषणाग्रज सेव्याय नमः |
ॐ धीषण वन्द्याय नमः |
ॐ धीषणा दायकाय नमः |
ॐ धार्मिक शिखामणये नमः |
ॐ धी प्रदाय नमः |
ॐ रुपाय नमः || ३० || 

ॐ ध्यान गम्याय नमः |
ॐ ध्यान धात्रे नमः |
ॐ ध्यातृ ध्येय पदाम्बुजाय नमः |
ॐ धुप दीपादि पूजा प्रियाय नमः |
ॐ धूमादि मार्गदर्शकाय नमः |
ॐ तेजोकृत अग्निरुपाय नमः |
ॐ प्रभंजन वायुरुपाय नमः |
ॐ सौम्याय चन्द्रमसे नमः |
ॐ बृहस्पति प्रसूता औषध द्रव्य पतये नमः |
ॐ अमृतांशुदभवाय नमः || ४० || 

ॐ धर्म मार्गे विघ्न कृत् सूदनाय नमः |
ॐ धनुर्वातादि रोगघ्नाय नमः |
ॐ धारणा मार्गदर्शकाय नमः |
ॐ ध्यातृ पाप हराय नमः |
ॐ वरदाय धन धान्य प्रदाय नमः |
ॐ धेनु रक्षा धुरिणाय नमः |
ॐ धरणी रक्षण धुरिणाय नमः |
ॐ ओजस्तेजो द्युतिधराय नमः |
ॐ मोहिनिरुपाय नमः |
ॐ समुद्रमंथनोद्भवाय नमः || ५० || 

ॐ धर्म धुरन्धराय नमः |
ॐ तुष्टाय पुष्टाय नमः |
ॐ वेद्याय वैद्याय नमः |
ॐ सोमपो अमृतपः सोमाय नमः |
ॐ पुरुष पुरुषोत्तमाय नमः |
ॐ वाचस्पतये नमः | 
ॐ भेषजे भिषजे नमः |
ॐ महा कृतवे नमः |
ॐ महा यज्ञाय नमः |
ॐ हविषे महा हविषे नमः || ६० || 

ॐ लोक बन्धवे माधवाय नमः |
ॐ धनगुप्त वरदाय भक्त वत्सलाय नमः |
ॐ इंद्र कर्मणे नमः |
ॐ पावनाय नमः |
ॐ अमृताशाय नमः |
ॐ अमृत वपुषे नमः |
ॐ सर्वतो सुखाय नमः |
ॐ न्यग्रोधौदुम्बराय नमः |
ॐ अश्वत्थाय नमः |
ॐ अणवे नमः || ७० || 

ॐ बृहते नमः |
ॐ धनुर्धराय नमः |
ॐ धनुर्वेदाय नमः |
ॐ प्रियकृते प्रीति वर्धनाय नमः |
ॐ ज्योतिषे नमः |
ॐ सुखदाय नमः |
ॐ स्वस्तिने स्वस्ति कृते नमः |
ॐ कुण्डलिने नमः |
ॐ चक्रिणे विक्रमिणे नमः |
ॐ शब्द सहाय नमः || ८० || 

ॐ दुःस्वप्न नाशनाय नमः |
ॐ आधार निलयाय नमः |
ॐ प्राणाय प्राणदाय नमः | 
ॐ प्राण निलयाय नमः |
ॐ प्राण धृते नमः |
ॐ प्राण जीवनाय नमः |
ॐ तत्वाय तत्व विदे नमः |
ॐ जन्ममृत्यु जरागाय नमः |
ॐ यज्ञाय महेज्याय नमः |
ॐ क्रतवे यज्ञ वाहनाय नमः || ९० || 

ॐ यज्ञ भृते नमः |
ॐ यज्ञाय यज्ञांगाय नमः |
ॐ इज्याय यज्ञिने नमः |
ॐ यज्ञ भुजे नमः |
ॐ यज्ञ साधनाय नमः |
ॐ यज्ञान्न कृते नमः |
ॐ यज्ञ गुह्याय नमः |
ॐ साम गानाय नमः |
ॐ पाप नाशनाय नमः |
ॐ भरद्वाज प्रियाय नमः || १०० || 

ॐ महोत्साहाय नमः |
ॐ वर्धमानाय नमः |
ॐ काशिराज धन्वन्तरये नमः |
ॐ दिवोदास धन्वन्तरये नमः |
ॐ श्री धारामृत हस्ताय नमः |
ॐ धृतामृत कलश कराय नमः |
ॐ लक्ष्मी सहोदराय नमः |
ॐ आधी व्याधि विनाशिने नमः || १०८ || 

|| इति श्री धनवंतरि अष्टोत्तरशत नामावली सम्पूर्णम् || 
धनवंतरि अष्टोत्तरशत नामावली | Dhanvantari Ashtottarshat Namavali | धनवंतरि अष्टोत्तरशत नामावली | Dhanvantari Ashtottarshat Namavali | Reviewed by Bijal Purohit on 3:48 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.