बाणासुर कृत शिव स्तोत्र | Banasur Krut Shiv Stotra |


बाणासुर कृत शिव स्तोत्र

बाणासुर कृत शिव स्तोत्र


|| बाणासुर कृत शिव स्तोत्र ||

वन्दे सुराणां सारं च सुरेशं नीललोहितम् |योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् || १ ||


ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् |

तपसां फलदातारं दातारं सर्वसम्पदाम् || २ ||


तपोरूपं तपोबीजं तपोधनधनं वरम् |

वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः || ३ ||


कारणं भुक्तिमुक्तिनां नरकार्णवतारणम् |आशुतोषं प्रसन्नास्यं करुणामयसागरम् || ४ ||


हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् |ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् || ५ ||


विषयाणां विभेदेन बिभ्रन्तं (बिभ्रतं) बहुरूपकम् |जलरूपं अग्निरूपं आकाशरूप मीश्वरम् || ६ ||


वायुरूपं चन्द्ररूपं सूर्यरुपं महत्प्रभुम् |

आत्मनः स्वपदं दातुं समर्थमवलीलया || ७ ||


भक्तजीवनभीशं च भक्तानुग्रहकातरम् |

वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् || ८ ||

अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् |व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् |त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् || ९ ||


इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः |प्रणमेच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः || १० ||


|| फलश्रुतिः ||

इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने

कथितं च महास्तोत्रं शूलीनः परमाद्भुतम् || ११ ||


इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः |स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् || १२ ||


अपुत्रो लभते पुत्रं वर्षमेकं श्रुणोति यः |

संयतश्च हविष्याशी प्रणम्यशङ्करं गुरुम् || १३ ||


गलत्कुष्ठी महाशुली वर्षमेकं शृणोति यः |

अवश्यं मुच्यते रोगाद्व्या सवाक्यमिति श्रुतम् || १४ ||


कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् |स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद् ध्रुवम् || १५ ||


भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः |मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् || १६ ||


यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् |निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः || १७ ||


यः श्रुणोति सदा भक्त्या स्तवराजमिमं द्विज |तस्यासाध्यमं त्रिभुवने नास्ति किंचिच्च शौनक || १८ ||


कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते |

अचलं परमैश्वर्य्यं लभते नात्र संशयः || १९ ||


सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः |अभार्य्यो लभते भार्य्यां सुविनितां सतीं  वराम् || २० ||


महामूर्खश्चदुर्मेधो मासमेकं शृणोति यः |

बुद्धिं विद्यां च लभते गुरुपदेशमात्रतः || २१ ||


कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः |

ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः || २२ ||


इह लोके सुखंभुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् |नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् || २३ ||


पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् |

यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् || २४ ||

|| शिव स्तोत्रम सम्पूर्णम ||

बाणासुर कृत शिव स्तोत्र | Banasur Krut Shiv Stotra | बाणासुर कृत शिव स्तोत्र | Banasur Krut Shiv Stotra | Reviewed by Bijal Purohit on 4:22 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.